*ॐ सुरभारत्यै नमः॥वन्दे मातरम्🙏🌹*
*😋शब्दरूप मधु(शहद)😋*
मधु मधुनी मधूनि
मधु मधुनी मधूनि
मधुना मधुभ्याम् मधुभिः
मधुने मधुभ्याम् मधुभ्यः
मधुनः मधुभ्याम् मधुभ्यः
मधुनः मधुनोः मधूनाम्
मधुनि मधुनोः मधुषु
हे मधो हे मधुनी हे मधूनि **********************
*👇एकवचन का वाक्यप्रयोग👇*
*१-मधु मधुरं भवति।*
_(शहद मीठा होता है)_
*२-मधु लघुबालः लेढि।*
_(शहद छोटा बच्चा चाटता है)_
*३-मधुना सह औषधसेवनं क्रियते।*
_(शहद के साथ औषधियों का सेवन किया जाता है)_
*४-मधुने वनात् वनं प्रति सः भ्रमति।*
_(शहद के लिये वह जंगल से जंगल घूमता है)_
*५-मधुनः माधुर्यं पृथग्भवति नैव ।*
_(शहद से मिठास अलग नहीं होती है)_
*६-मधुनः प्रयोगाय वैद्यः निर्दिशति।*
_(शहद के प्रयोग के लिये वैद्य निर्देश देता है)_
*७-मधुनि औषधीयगुणाः सन्ति।*
(शहद में औषध के गुण हैं)
*८-हे मधो! कस्मिन् वने मिलसि त्वम्?*
_(हे शहद! किस जंगल में तुम मिलती हो?)_
*जयतु संस्कृतम्॥ जयतु भारतम्॥*
No comments:
Post a Comment