अद्वैत तत्वं तपसैव साध्यं
यद्वेदयन्ते निगमास्समस्ता:।
तत्तत्वमेवं गुरुराज रूपे
ह्यत्रापि द्रुष्टं वयमेव धन्याः।।
आचार्य वर्यं परमं दयालुं
आराधयामो निजभक्तिपूर्वं।
तेनैव तुष्टो ननु चंद्रमौलि:
अन्यैः प्रकारैर्न कदाऽपि देवः।।
भाग्यं जनानां बहु पुण्यलब्धं
वैराग्यशीलं यति सार्वभौमं।
शिष्यानुरागादिह सञ्चरन्तं
श्री देशिकेन्द्रं शिरसा नमामि।।
श्री चंद्रमौलीश्वर सक्त चित्तं
सद्भिस्सदासेव्य पदाम्बुजातं।
भक्तानुरागादिह सञ्चरन्तं
श्री देशिकेन्द्रं शिरसा नमामि।।
श्री शारदाम्बां द्रुहिणस्य पत्नीं
अभ्यर्चयन्तं प्रणिधाननिष्ठं।
लोकस्य तापं सकलं हरन्तं
श्री देशिकेन्द्रं शिरसा नमामि।।
श्री देशिकेन्द्रं शिरसा नमामि।
श्री देशिकेन्द्रं मनसा स्मरामि।।
श्री देशिकेन्द्रं शिरसा नमामि।
श्री देशिकेन्द्रं मनसा स्मरामि।।
Composer:
पालामडै श्री P S कृष्णय्यर्
(Retd LIC Sr Br Manager and descendant of Mahakavi Sri Neelakantha Dikshitar)
No comments:
Post a Comment