Tuesday, November 12, 2019

Few verses on Sanskrit sammelan

श्वः आरभ्य भविष्यन्ति कार्यक्रमाः तु भारते।
भविष्यन्ति समावेता वै संस्कृतस्य सेवकाः।१।

सम्भाषणं करिष्यन्ति वै पण्डिताः नु मेलने। 
श्रुष्यन्ति मनयोगेन वै सेवकाः तु कानने।२।

बहवः तु जनाः अस्मात् प्रदेशादसमादपि।
गच्छन्ति इति दृष्ट्वा आनन्दमनुभवाम्यहम्।३

विदेशेष्वपि कार्यक्रमोऽयमं भवतीति नु।
वैदेशिकाऽपि वै शास्त्रं ननु पठन्ति सादरम्।४।

भाग्यं भवेत् नु सम्यक् चेद् मयासभा गमिष्यते।
कृष्णेन इच्छ्यते चेद्  मे कामना खलु पूर्यते।५।

*(प्रदीप, असम)*

No comments:

Post a Comment