Tuesday, September 10, 2019

Slokas appearing twice in Ramayana

सुलभाः पुरुषा राजन् सततम् प्रिय वादिनः |
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः || ३-३७-२ 

Aranya kanda advise by marichi to Ravana

सुलभाः पुरुषा राजन् सततम् प्रिय वादिनः || ६-१६-२१
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः |

Yudha kanda advise by Vibhishana to Ravana

दद्यान्न प्रतिगृह्णीयात्सत्यं ब्रूयान्न चानृतम्।।3.47.17।।
एतद्ब्राह्मण रामस्य ध्रृवं व्रतमनुत्तमम्।  

दद्यान्न प्रतिगृह्णीयान्न ब्रूयात्किञ्चिदप्रियम्।।5.33.25।।
अपि जीवितहेतोर्वा रामस्सत्यपराक्रमः।  


No comments:

Post a Comment