Thursday, September 26, 2019

Pitru Stuti

पितृ देवता स्तुति (Pithru Devatha Stuthi)

श्राद्धादुललो, महालय पक्षाललो दीनिनि पठिंचिते पितरुल कृप लभिस्तुंदि. पितृदेवता विज्ञानंतो कूडिन ई स्तुति इंट्लो उंटे चालु – पितृकृप चेत आ यिल्लु आनंदैश्वर्य निलयमवुतुंदि. पुष्टिकारकमैन ई स्तुति श्राद्धंलो भोक्तल मुंदु चदवडं कूडा श्रेष्ठं. इदि 'गरुड महापुराणं'लो चెप्पबडुतुन्नदि. इंदुलो अन्नि पितृगणालु, वाटि विशेष रहस्यालु चెप्पबडि उन्नायि. देवतल चेत कूडा आराधिंपबडे महिमान्वितुलु पितृदेवतलु. वारि अनुग्रहं वलन वंशवृद्धि, ऐश्वर्य क्षेमालु समकूरुतायि.


नमस्येहं पितॄन् भक्त्या ये वसन्त्यधिदैवतम्!
देवैरपि हि तर्प्यन्ते ये श्राद्धेयु स्वधोत्तरैः!!
नमस्येहं पितॄन् स्वर्गे ये तर्प्यन्ते महर्षिभिः!
श्राद्धैर्मनोमयैर्भक्त्या भुक्तिमुक्ति मभीप्सुभिः!!
नमस्येहं पितॄन् सर्गे सिधाः संतर्पयन्तियान्!
श्राद्धेषु दिव्यैः सकलैरुपहारैरनुत्तमैः!!
नमस्येहं पितॄन् भक्त्या योर्च्यन्ते गुह्यकैर्दिवि!
तन्मयत्वेन वांछद्भि युद्धिमात्यन्तिकीं पराम्!!
नमस्येहं पितॄन् मर्त्यै रर्च्यन्ते भुविये सदा!
श्राद्धेयु श्रद्धयाभीष्टलोक पुष्टि प्रदायिनः!!
नमस्येहं पितॄन् ये वै तर्प्यन्तेरण्यवासिभिः!
वन्यैः श्राद्धैर्यताहारैस्तपो निर्धूतकल्मषैः!!
नमस्येहं पितॄन् विप्रैर्नैष्ठिकैर्धर्मचारिभिः!
ये संयतात्मभिर्नित्यं संतर्पन्ते समाधिभिः!!
नमस्येहं पितॄन् श्राद्धैः राजन्यास्तर्चयन्तियान्!
कव्यै रशेषैर्विधिवल्लोकद्वय फलप्रदम्!!
नमस्येहं पितॄन् वैश्यैरर्च्यन्ते भुविये सदा!
स्वकर्मभि रतैर्नित्यं पुष्पधूपान्न वारिभिः!!
नमस्येहं पितॄन् श्राद्धे शूद्रैरपि च भक्तितः!
संतर्प्यन्ते जगत्कृत्स्नं नाम्नाख्याताः सुकालिनः!!
नमस्येहं पितॄन् श्राद्धे पाताळे ये महासुरैः!
संतर्प्यन्ते सुधाहारा स्त्यक्त दर्पमदैः सदा!!
नमस्येहं पितॄन् श्राद्धैः अर्च्यन्ते ये रसातलेः!
भोगैरशेषैर्विधिवन्नागैः कामानभीप्सुभिः!!
नमस्येहं पितॄन् श्राद्धैः सर्पैः संतर्पितान् सदा!
तत्रैव विधिवन्महा भोग संपत्समन्वितैः!!
पितॄन्नमस्ये निवसन्ति साक्षाद्ये देवलोकेधमहातलेवा!
तधान्तरिक्षेच सुरारि पूज्यास्ते वै प्रतीच्छन्तु मयोपधीतम्!!
पितॄन्नमस्ये परमार्थभूता ये दै विमाने निवसन्त्यमूर्ताः!
यजन्ति यानन्तमलैर्मनोभि र्योगीश्वराः क्लेशविमुक्ति हेतून्!!
पितॄन्नमस्येदिवि ये च मूर्ताः स्वधाभुजः काम्य फलाभिनन्दौ!
प्रदानशक्ताः सकलेप्सितानां विमुक्तिदा येनभिसंहितेषु!!
तृप्यन्तु तेस्मिन्पितरः समस्ता इच्छावतां ये प्रदिशन्ति कामान्!
सुरत्वमिन्द्र त्व मितोधिकं वा गजाश्वरत्नानि महागृहाणि!!
सोमस्य ये रश्मिषु योर्कबिंबे शुक्लौ विमाने च सदावसन्ति!
तृप्यन्तु तेस्मिन्पितरोन्नतोयैर्गन्धादिना पुष्टिमतो व्रजन्तुः!!
येषां हुतेग्ने हविषाच तृप्तिर्ये भुंजते विप्रशरीरसंस्थाः!
ये पिंडदानेन मुदं प्रयान्ति तृप्यन्तु तेस्मिन्पितरोन्नतोयैः!!
ये खड्ग्ममां सेन सुरैरभीष्टैः कृष्णैस्तिलैर्दिव्य मनोहरैश्च!
कालेन शाकेन महर्षिवर्यैः संप्रीणतास्ते मुदमत्रयास्तु!!
कन्यान्य शेषाणि च यान्यभीष्टान्यतीव तेषां मम पूजितानां!
तेषां च सान्निध्य मिहास्तु पुष्पगंधांबु भ्योज्येषु मयाकृतेषु!!
दिने दिने ये प्रतिगृह्णतेर्चां मासान्त पूज्या भुवि येष्टकासु!
ये वत्सरान्तेभ्युदये च पूज्याः प्रयान्तु तेमे पितरोत्र तुष्टिम्!!
पूज्याद्विजानां कुमुदेन्दु भासो ये क्षत्रियाणां ज्वलनार्कवर्णाः!|
तथा विशां ये कनकावदाता नील प्रभाः शूद्रजनस्य येच!!
तेस्मिन्समस्ता मम पुष्प गंधधूपांबु भोज्यादि निवेदनेन!
तथाग्नि होमेन चयान्ति तृप्तिं सदा पितृभ्यः प्रणतोस्मि तेभ्यः!!
ये देव पूर्वाण्यभितृप्ति हेतो रश्नन्ति कव्यानि शुभाहृतानि!
तृप्ताश्च ये भूतिसृजो भवन्ति तृप्यन्तु तेस्मिन् प्रणतोस्मि तेभ्यः!!
रक्षांसि भूतान्यसुरांस्तथोग्रान् निर्णाशयन्तु त्वशिवं प्रजानाम्!
आद्याः सुराणाममरेश पुज्यास्तृप्यन्तु तेस्मिन् प्रणतोस्मितेभ्यः!!
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा!
व्रजन्तु तृप्तिं श्राद्धेस्मिन्पितर स्तर्पिता मया!!
अग्निष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मेदिशं!
तथा बर्हिषदः पान्तु याम्यां मे पितरः सदा!!
प्रतीची माज्यपान्त द्वदुदीचीमपि सोमपाः!
रक्षो भूतपिशाचे भ्यस्तथैवासुरदोषतः!!
सर्वतः पितरो रक्षां कुर्वन्तु मम नित्यशः!
विश्वो विश्व भुगाराध्यो धर्मो धन्यः शुभाननः!!
भूतिदो भूतिकृत् भूतिः पितॄणां ये गणानव!!
कळ्याणः कल्यदः कर्ता कल्यः कल्यतराश्रयः!
कल्यता हेतुरनघः षडिमे ते गणाः स्मृताः!!
वरो वरेण्यो वरदस्तुष्टिदः पुष्टिदस्तथा!
विश्वपाता तथा धाता सप्तैते चगणाः स्मृताः!!
महान्महात्मा महितो महिमावान्महाबलः!
गणाः पंच तथैवैते पितॄणां पापनाशनाः!!
सुखदो धनदश्चान्ये धर्मदोन्यश्च भूतिदः!
पितॄणां कथ्यते चैव तथा गण चतुष्टयम्!!
एकत्रिंशत्पितृगणा येर्व्याप्त मखिलं जगत्!
त एवात्र पितृगणास्तुष्यन्तु च मदाहितात्!!

मार्कंडेय उवाच
एवंतु स्तुवतस्तस्य तेजसो राशिर्रुच्छ्रि तः!
प्रादुर्बभूव सहसा गगनव्याप्ति कारकः!!
तद् दृष्ट्वा सुमहत्तेजः समाच्छाद्य स्थितं जगत्!
जानुभ्यामवनीं गत्वा रुचिः स्तोत्रमिदं जगौ!!

रुचिरुवाच
अर्चितानाममूर्तानां पितॄणां दीप्त तेजसाम्!
नमस्यामि सदा तेषां ध्यानिनां दिव्य चक्षुषाम्!!
इंद्रादीनां च नेतारो दक्षमारीच योस्तथा!
सप्तर्षीणां तथान्येषां तान्नमस्यामि कामदान्!!
मन्वादीनां च नेतारः सूर्याचन्द्र मसोस्तधा!
तान्नमस्याम्यहं सर्वान् पितॄणप्युदधावपि!!
नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा!
द्यावापृथिव्योश्च तथा नमस्यामि कृतांजलिः!!
प्रजापतेः कश्यपाय सोमाय वरुणाय च!
योगेश्वरेभ्यश्च सदा नमस्यामि कृतांजलिः!!
नमो गणेभ्यः सप्तभ्य स्तथालोकेषु सप्तषु!
स्वायंभुवे नमस्यामि ब्रह्मणे योग चक्षुषे!!
सोमाधारान् पितृगणान् योगिमूर्तिधरां स्तथा!
नमस्यामि तधा सोमं पितरं जगता महम्!!
अग्निरूपां स्तथैवान्यान्नमस्यामि पितॄनहम्!
अग्नीषोममयं विश्वं यत एतदशेषतः!!
ये च तेजसि ये चैते सोमसूर्याग्नि मूर्तयः!
जगत्स्वरूपिणश्चैव तथा ब्रह्म स्वरूपिणः!!

तेभ्योखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः!
नमो नमो नमस्तेस्तु प्रसीदस्तु स्वधाभुजः!!
मार्कंडेय वुवाच
एवं स्तुतास्ततस्तेन तेजसोमुनिसत्तमाः!
निश्चक्रमुस्ते पितरो भासयन्तो दिशोदिश!!
निवेदनं च यत्तेन पुष्पगंधानुलेपनं!
तद्भूषितानथ स तान् ददृशे पुरतः स्थितान्!!
प्रणिपत्य रुचिर्भक्त्या पुनरेव कृतांजलिः!
नमस्तुभ्यं नमस्तुभ्यमित्याह पृधगाद्रुतः!!
स्तोत्रेणानेनच नरो योस्मां स्तोष्यति भक्तितः!
तस्य तुष्टावयं भोगानात्मजं ध्यानमुत्तमम्!!
आयुरारोग्यमर्धं च पुत्र पौत्रादिकं तधा!
वांछद्भिः सततं स्तव्याः स्तोत्रेणानेन वैयतः!!
श्राद्धेषु य इमं भक्त्या त्वस्मत्प्रीति करं स्तवम्!
पठिष्यति द्विजान्मानां भुंजतां पुरतः स्थितः!!
स्तोत्र श्रवण संप्रीत्या सन्निधाने परे कृते!
अस्माभिरक्षयं श्राद्धं तद्भविष्यत्यसंशयम्!!
यस्मिन् गेहे लिखित मेतत्तिष्ठति नित्यदा!
सन्निधानं कृत्यौ श्राद्धौत त्रास्माकं भविष्यति!!
तस्मादेतत्त्व या श्राद्धे विप्राणां भुंजतां पुरः!
श्रवणीयं महाभाग अस्माकं पुष्टिकारकम्!!

No comments:

Post a Comment