Friday, August 9, 2019

Simple sentences in Sanskrit- Kashmir

ओ३म्
अद्य सर्वे राजतरंगिणी पुस्तकम् अवश्यमेव पठन्तु ।
= आज सभी राजतरंगिणी पुस्तक अवश्य पढ़ें।
राजतरंगिणी-पुस्तकं कल्हणेन लिखितम्। 
= राजतरंगिणी पुस्तक कल्हण द्वारा लिखी गई।
कल्हण-कविना काव्यशैल्यां ग्रन्थः लिखितः ।
= कल्हण कवि द्वारा काव्यशैली में ग्रन्थ लिखा गया।
राजतरङ्गिण्यां कश्मीरस्य इतिहासः उल्लिखितः अस्ति। 
= राजतरंगिणी में कश्मीर का इतिहास उल्लिखित है।
नवशतं वर्षेभ्यः पूर्वं लिखितं एतद् पुस्तकं काश्मीरस्य इतिहासं दर्शयति। 
= नौ सौ वर्ष पहले लिखी यह पुस्तक काश्मीर का इतिहास बताती है।
पञ्चसहस्र वर्षेभ्यः पूर्वं सहदेवः काश्मीरे राज्यस्य स्थापनाम् अकरोत्। 
= पाँच हजार वर्ष पहले सहदेव ने काश्मीर में राज्य की स्थापना की।
तदानीं वैदिकसंस्कृतिः सर्वत्र प्रवर्तमाना आसीत् । 
= तब वैदिक संस्कृति का सब जगह चलन था।
अनन्तरं तत्र बौद्ध संस्कृतिः प्रचलिता जाता। 
= बाद में वहाँ बौद्ध संस्कृति प्रचलित हुई।
काश्मीरस्य रमणीये भूभागे अनेके पण्डिताः निवसन्ति स्म। 
= काश्मीर के रमणीय भूभाग में अनेक पंडित रहते थे।
आततायीजनाः पण्डितान् पीड़ितवन्तः। 
= आततायी लोगों ने पंडितों को पीड़ित किया।
अधुना आततायीजनाः दण्डं प्राप्स्यन्ति। 
= अब आततायी लोग दण्ड पाएँगे।
शुभं भवतु
🙏🇮🇳🙏🇮🇳🙏🇮🇳🙏🇮🇳

No comments:

Post a Comment