Thursday, August 22, 2019

Kaavya vyaakhyaa in Sanskrit

 * अद्य आरभ्य KSU-सभाङ्गणे काव्यव्याख्यानसरणी आरभते *
इच्छुकाः सूच्यन्ताम् ।


दिनांकः 23.08.2019, शुक्रवासरे । विषयः :- इंदुमतीस्वयंवरः (रघुवंशात्) वाचनम्: श्री एं.आर्. सत्यनारायण, माजि अध्यक्षरु, कर्नाटक गमक कला - परिषत्तु, बॆङ्गळूरुनगरम् व्याख्यान: डा, विनायकनामण्णवरु, सहायकप्राध्यापकः, कसंवि, बॆङ्गळूरुनगरम् 

दिनांकः 30.08.2019, शुक्रवासरे । । विषयः :- मुष्टियुद्दप्रसंगः (किरातार्जुनीयात्) वाचनम्: - डा. मंजुनाथ भट्ट, सहायक प्राध्यापकः, कसंवि, बॆङ्गळूरुनगरम् व्याख्यान: प्रो. एस्. रंगनाथ्, निवृत्तप्राध्यापकः, बॆङ्गळूरुनगरम् 

दिनांकः 06.09.2019, शुक्रवासरे । विषयः :- वटुपरीक्षाप्रसंगः, (कुमारसंभवात्) वाचनम्: डा. मंजुनाथ भट्ट, सहायक प्राध्यापकः, कसंवि, बॆङ्गळूरुनगरम् व्याख्यान: प्रो. एन्. लक्ष्मीनारायणभट्, प्रांशुपालः, एस्.एं.एस्.पि. महाविद्यालयः, उडुपिनगरम्

दिनांकः 13.09.2019, शुक्रवासरे । विषयः :- सितापरित्यागः, (रघुवंशात्) वाचनम्: श्री खासिंमल्लमडुवु, प्रसिद्धः गायकः गमकी च, बॆङ्गळूरुनगरम् व्याख्यान: डा. महेश् भट्, सहायकराध्यापकः, एस्.एं.एस्.पि. महाविद्यालयः

दिनांकः 20.09.2019, शुक्रवासरे । विषयः :- पार्वतीपरिणयः, (कुमारसंभवात्) वाचनम्: श्री के. सुब्रह्मण्य गमकिगळु, बॆङ्गळूरुनगरम् व्याख्यानम्: डा. टि.वि. सत्यनारायण, निवृत्तउपनिदेशकः, मैसूरुनगरम्
 प्रतिदिनम् - अपराह्णे 3:30 तः 5:30 पर्यन्तम् ।

No comments:

Post a Comment