Daily practice 2hour and sanskrit talk in days
            *सप्तमदिवसः*
१)	विशेषणविशेष्ययोः समान-विभक्तित्वं प्रयोगः
      पु.लिंग 
*उत्तमं बालकं* पृच्छतु ।
*चतुरं शिक्षकं* पश्यतु ।
*सुन्दरं नायकं* वदतु  ।       (२या विभक्ति) 
*उत्तमेन बालकेन* सह पठतु 
*चतुरेण शिक्षकेण* साकं गच्छतु 
*सुन्दरेण नायकेन* समं भ्रमतु      (३या विभक्ति) 
*उत्तमस्य नायकस्य* चित्रम् 
*चतुरस्य शिक्षकस्य* पुस्तकम् 
*सुन्दरस्य नायकस्य* गृहम्          (६ष्ठी विभक्ति) 
      स्त्रीलिंग 
*उत्तमां बालिकां* वदतु      (२याविभक्ति)
*उत्तमया बालिकया* सह पठामि   (३या) 
*उत्तमायाः बालिकायाः* नाम प्रियंका (६ष्ठी)
      न.लिंग 
*उतमं फलं* खादतु     (२या)
*ऊत्तमेन फलेन* शक्त्याः वृद्धिः भवति (३या)
*उत्तमस्य फलस्य* नाम आम्रफलम् (६ष्ठी)
२)	क्त्वा-तुमुन परिवर्तनम् 
रामः बिद्यालयं *गत्वा* पाठं पठति     (गम्+त्वा=गत्वा) 
रामः पाठं *पठितुं* बिद्यालयं गच्छति  (पठ्+तुमुन्=पठितुम्) 
३)	वर्हिः/अन्ते 
विद्यालयस्य *वर्हिः* उद्यानम् अस्ति 
विद्यालयस्य *अन्ते* प्रकोष्ठः अस्ति 
४)	रिक्तम्/पूर्ण्णम् 
प्रकोष्टः *रिक्तम्* अस्ति 
विद्यालयः *पूर्णम्* अस्ति 
५)	इतोऽपि—*इतोऽपि* जलम् आवश्यकम् ? 
६)	इत्युक्ते--गोलाप-नगरीम् *इत्युक्ते* जयपुरम् 
७)	चेत्/नो चेत् 
       धनम् अस्ति *चेत्* दानं करोतु 
       जलम् अस्ति *चेत्* वस्त्रं प्रक्षालयतु 
     अवकाशः अस्ति चेत् गृहं आगच्छतु *नो चेत्* मास्तु
     भवान् तत्र समयेन गच्छति चेत् यानं लभ्यते *नो चेत्* न लभ्यते 
                समाप्तम् 
         निर्देशानुसारं पठतु 
 sunil kumar panigrahi 
7787977820
 
No comments:
Post a Comment