Monday, July 1, 2019

Memory-Sanskrit essay

*स्वर्वाणीप्रकाशः* (वाट्साप् गणः) 
👀गुरुवासरः ज्येष्ठशुद्धतृतीया (06-06-2019)💭
✍प्रस्तावविषयः-- स्मरणम्🤔

"नामस्मरणादन्योपायं नहि पश्यामो भवतरणे।
राम हरे कृष्ण हरे तव नाम वदामि सदा नृहरे।।"

    स्मरणमिति शब्देन झटिति मन्मनसि आयाति अयं श्लेकः। अयं श्लोको वा उत केनापि ज्ञातुं लिखितं वा इत्यहं न जानामि। मत्पितामही सततं प्रभाते एव उत्थाय अमुं उच्चैर्गानं ज्योतिः स्म।तया गानगम्भीरध्वनिना वयमपि चतुर्वादने उत तत्पश्चातद्वा जागरित्वा पठामःस्मः। ब्राह्मीवेलायां पाठनेन स्मरशक्तिः वर्धिष्यति इति वदति स्म मम मातामही। 

   कदाचित् वयं चिन्ताकुलिताः भवामश्चेत् पूर्वकालिक मधुरघटनानां स्मरणेन यत्र यत्र वयं विजेतार अभवामः तानि तानि विषयानुस्मरणेन च अपनीतचिन्ताः भवेम। मानसिकशास्त्रज्ञानां वचनमेतत्।

  विषयलोलुपत्वेन क्रमशः स्मरणशक्तिर्नष्टो भवतीति वयं पश्याम एव। तदर्थमेव अनावश्यकविषयसम्पादनं परिहृत्य जीवनाभिवृद्धिकरविषयज्ञानं आत्मतत्त्वज्ञानं च अवलम्बनीयम्।
प्रति दिनमपि योगध्यनादिकं करणीयम्। तेन स्मरणशक्तिर्वर्धति।

    अनवरतभगवद्स्मरणेन प्राणोत्क्रमणसमयेऽपि भगवत्स्मणं न त्यक्ष्यामः। नो चेत् कः अस्मानुद्धरिष्यति?
 
"अन्तकाले च मामेव स्मरन् मुक्त्वा कलेबरम्।
यः प्रयाति स मद्भावं याति नास्त्यत्र न संशयः।। "इति भगवता प्रोक्तम्।
     ---बाला...🙏🌷✍️
 ‌

No comments:

Post a Comment