Friday, July 26, 2019

Glory of margazhi in skanda puranam

स्कन्दपुराणम्‎ | खण्डः २ (वैष्णवखण्डः)‎ | मार्गशीर्षमासमाहात्म्यम्


।। ब्रह्मोवाच।। ।।

श्रीमत्तुलसिमाहात्म्यं यथावद्वर्णय प्रभो ।।
यस्याः सन्निधिमात्रेण प्रीतिर्भवति तेऽधिका ।। १ ।।

।। श्रीभगवानुवाच ।। ।।

मणिकांचनपुष्पाणि तथा मुक्तामयानि च ।।
तुलसीपत्रदानस्य कलां नार्हंति षोडशीम् ।। २ ।।
तुलसीमंजरीभिर्यः कुर्याद्वै मम पूजनम् ।।
न स गर्भगृहं यायान्मुक्तिभागी भवेन्नरः ।। ३ ।।
आरोप्य तुलसीं वत्स पूजयेत्तद्दलैश्च माम् ।।
दिवि संमोदमानः स श्वेतद्वीपे च मे गृहे ।। ४ ।।
श्रीमत्तुलस्यार्चयते सकृद्धि मां पत्रैः सुगन्धैर्विमलैरखंडितैः ।।
यस्तस्य पापं पटसंस्थितं तदा निरीक्षयित्वा परिमार्जयेद्यमः ।। ५ ।।
तुलसी न येषां मम पूजनार्थं संपादितैकादशिपुण्यवासरे ।।
धिग्यौवनं जीवितमर्थसन्ततिस्तेषां सुखं नेह च दृश्यते परे ।। ६ ।।
लिंगमभ्यर्चितं दृष्ट्वा सहोमासे च मामकम् ।।
तुलसीपत्रनिकरैर्मुच्यते ब्रह्महत्यया ।। ७ ।।
नित्यमभ्यर्चयेद्यो वै तुलस्या मां रमेश्वरम् ।।
महापापानि नश्यंति किं पुनश्चोपपातकम् ।।८।।
वर्ज्यं पर्युषितं पुष्पं वर्ज्यं पर्युषितं जलम् ।।
न वर्ज्यं तुलसीपत्रं न वर्ज्यं जाह्नवीजलम् ।। ९ ।।
तावद्गर्जंति पुष्पाणि मालत्यादीनि भोः सुत ।।
यावन्न प्राप्यते पुण्या तुलसी मम वल्लभा ।। 2.5.8.१० ।।
सकृदभ्यर्चयेद्यो मां बिल्वपत्रेण मानवः ।।
मुक्तिभागी निरातंको मम पार्श्वगतो भवेत् ।। ११ ।।
बिल्वपत्राच्छमीपत्राज्जातीपत्रात्सरोरुहात् ।।
वल्लभं तुलसीपत्रं कौस्तुभादधिकं मम।।१२।।
अभिन्नपत्रा तुलसी हृद्या मंजरिसंयुता ।।
क्षीरोदार्णवसंभूता पद्मेवेयं सदा मम ।।१३।।
अकृष्णाऽप्यथवा कृष्णा तुलसी मम वल्लभा ।।
सिता वाऽप्यसिता वापि द्वादशी वल्लभा यथा ।।। १४ ।।
गृहीत्वा तुलसीपत्रं भक्त्या यो मां समर्चयेत् ।।
अर्चितं तेन सकलं सदेवासुरमानुषम् ।। ।। १५ ।।
तावद्गर्जंति रत्नानि कौस्तुभादीन्यनन्तशः ।।
यावन्न प्राप्यते कृष्ण तुलसीकृष्णमंजरी ।। १६ ।।
कृष्णं कृष्णतुलस्या हि यो भक्त्या पूजयेन्नरः ।।
स याति भुवनं शुभ्रं यत्र विष्णुः श्रिया सह ।। १७ ।।
ममाऽर्चनार्थं भिक्षूणां यच्छंति तुलसीदलम् ।।
अन्येषामपि भक्तानां यांति ते पदमव्ययम्।। १८ ।।
तुलसी कृष्णगौरा या तया यो मां समर्चयेत् ।।
नरो याति तनुं त्यक्त्वा वैष्णवीं शाश्वतीं गतिम् ।। १९ ।।

No comments:

Post a Comment