Monday, June 24, 2019

Sanskrit poem

ब्राह्मणाः श्रुतवन्तो हि
तपसा    बलशालिनः।
कोपाविष्टा यदा विप्राः
त्राता कोऽपि न भूतले।।

यदि विप्रा वशे लोके 
सर्वे   ते  हितकारिणः।
अजो विष्णुः गिरीशोऽपि
तदाधीना  न संशयः।।

न बलेन जया विप्राः
पुष्कलेन  धनेन  वा।
विना शापेन विप्राणां
विनाशनं  न  जायते।।

अनुवादकः---
---- मार्कण्डेयो रवीन्द्र:

( मानसभावानुवादः)

No comments:

Post a Comment