Wednesday, June 12, 2019

Ganga dasami - Sanskrit short story

अद्यास्ति गङ्गा-दशमी | पुण्येsस्मिन् पर्वणि अत्रभवद्भिः सर्वैः सार्धमेव मातुः गङ्गायाः स्मरणं करोमि - इति मत्वा पुनरेकवारम् गङ्गायाः अवतरण-विषयकम् आलेखम् अत्र स्थापयामि |
एषास्ति सरलया संस्कृत-गिरा वर्णिता भागीरथी-कथा 🌱🙏🌱  

भगवती गङ्गा –
…."दिव्यमुक्तेः पवित्रतायाः च अनन्तः प्रवाहः"
            भगवतः विष्णोः ज्ञानरूपा भावरूपा क्रियारूपा च तिस्रः शक्तयः वर्तन्ते, ताश्च भगवती लक्ष्मीः, भगवती सरस्वती, भगवती गङ्गा चेति विद्वद्भिः निगद्यते |  
              एकदा भगवान् विष्णुः भगवतीं गङ्गाम् अकथयत् – "त्वं पृथिव्यां पवित्र-नदीत्वेन भवितासि या हि वसुधा-वासिनाम् अखिलानां प्राणिनां पापानि अपाकरिष्यति | सूर्य-वंशावतन्सः भगीरथः नाम राजा त्वां पृथ्वीं सन्नेष्यति | अनन्तरं  त्वं  भगवतः शिवस्य पत्नीरूपेण कैलास-पर्वतं प्रतिष्ठिता भवितासि |"
             सूर्यवन्शे सगरः नाम नृपतिः अभवत्, स च अश्वमेध-यागस्य अनुष्ठानम् अकरोत् | यज्ञ-सम्पूर्ति-हेतोः सगरस्य षष्टि-सहस्रं पुत्राः यागस्य अश्वेन सह पूर्णस्य विश्वस्य पर्यटनं कृतवन्तः | परञ्च यथैव ते सागर-तटस्य समीपम् आगताः, यज्ञ-अश्वः सहसा विलुप्तः जातः |
           कुत्र गतोऽयम् अश्वः ? नृपतेः सगरस्य पुत्राः विलुप्तम् अश्वं सर्वत्र अन्विष्टवन्तः | अश्वस्य अन्वेषणार्थं यदा पृथिव्यां न किमपि स्थानम् अवशिष्टम्, तदा ते अन्ततः पाताल-लोकं प्रयाताः  | तत्र ते अश्वं दृष्टवन्तः | अयम् अश्वः गूढ-ध्यानस्थं महर्षिं कपिलं निकषा बद्धः आसीत् | वस्तुतस्तु, देवेन्द्रः अमुम् अश्वं चोरितवान् | सगर-पुत्राः तथ्यमिदम् अजानन्तः महर्षिं कपिलम् आक्रान्तुं सन्नद्धाः जाताः | क्रोधेन आविष्टः महर्षिः स्वीय-नेत्रे उन्मील्य दृष्टि-मात्रेण तान् भस्मीसात् चकार |
         नृपतिः सगरः विलुप्तान् राजकुमारान् अन्वेष्टुं स्वीयं पौत्रम् 'अन्शुमन्तं' प्रेषितवान् | अन्शुमान् यदा महर्षिं दृष्टवान् , सादरम् असौ तं नमस्कृतवान् | अन्शुमतः विनम्रताम् अवलोक्य प्रसन्नः तपोमूर्तिः कपिलः अश्वं परावर्तितवान् , अवादीत् च, यत् "सगर-पुत्राणां मुक्तये त्वया भगवती गङ्गा धरातलम् आनेतव्या |" परञ्च अन्शुमान्, तस्य पुत्रः दिलीपः वा एतत् कार्यं कर्तुं नैव अपारयताम् | तत्रान्तरे, दिलीपस्य आत्मजः भगीरथः राजा अभवत् |
           भगीरथः भगवतीं गङ्गां धरातलम् अवतारयितुं समैहत | सः स्वीय-राज्य-कार्य-भारं निज-मन्त्रिभ्यः दत्वा तपश्चर्याम् आचरितुं हिमालयं प्रति अगच्छत् | भगीरथस्य अनेक-वर्षीयायाः कठोर-तपश्चर्यायाः अनन्तरम्, भगवती गङ्गा तस्य समक्षं प्रत्यक्षीभूता | भगीरथस्य श्रद्धया समर्पणेन च तुष्टा भगवती गङ्गा अवोचत् – "भो भगीरथ ! अहं धरातलम् आगन्तुं सन्नद्धा अस्मि | परन्तु भगवान् शिवः एव मम अवतरण-वेगं धारयितुं शक्ष्यति |"
             कृतनिश्चयः भगीरथः भगवन्तं शिवं प्रसादयितुं पुनः तपः आचरितवान् | अनेकेषां वर्षाणाम् अन्तरालानन्तरं भगवान् शिवः प्रत्यक्षीभूतः | भगीरथस्य कामनां प्रपूरयन् भगवान् शिवः अवादीत् – "स्वर्गतः अवतरन्त्याः गङ्गायाः प्रवाह-वेगं धारयितुं शक्ष्यामि |"
             एवं प्रकारेण, भगवान् शिवः निज-जटा-कलापे स्थातुं भगवतीं गङ्गां सत्कृतवान् | तदनु, भगवती गङ्गा कौतुकेन विचारितवती- "मन्ये, भगवान् शिवः सुदीर्घ-कालं यावत् मम प्रवाह-वेगं धारयितुं नैव शक्ष्यति | कथं नाहं भगवन्तं शिवम् आत्मना साकमेव पाताल-लोकं नयेयम् ?" परन्तु सर्वज्ञः भगवान् शिवः भगवतीं गङ्गां स्वीय-जटा-कलापे आबद्धवान् | अनेक-वर्षाणि यावत् भगवती गङ्गा ततः निष्क्रान्तुं निरर्थकं प्रायतत | भगीरथः पुनः भगवन्तं शिवं प्रसादयितुं तपस्याम् अकरोत् | भगवान् शिवः स्वीयं जटा-कलापं उन्मोचितवान्, ततः गङ्गा-प्रवाहः पृथ्वीम् अस्पृशत् |
            पृथिव्यां अवतरितस्य गङ्गा-जलस्य सप्त-धाराः अभूवन् | तासु धारा-त्रयं प्राचीं प्रति, अपरं धारा-त्रयं प्रतीचीं प्रति प्रावहत् | सप्तमः प्रवाहः भगीरथम् अन्वगच्छत् , अपि च, अन्तिमत्वेन महात्मनः जह्नोः आश्रमं प्राप्तवान् | अहङ्कार-पूर्णा भगवती गङ्गा सोत्साहं स्वीय-शक्ति-प्रदर्शनार्थं आश्रमं जलाप्लावितम् अकरोत् | अनेन विक्षोभेण क्रुद्धः महात्मा जह्नुः गङ्गायाः अपान्सि पीतवान् , गङ्गां च शोषितवान् | भगीरथः महर्षेः पादारविन्दयोः निपत्य याचितवान् यत् – "कृपया गङ्गा-देवीं क्षम्यताम्, हे महात्मन् ! भवान् यदि एनां विमोक्ष्यसि चेत्, मम पूर्वजाः मुक्ताः भवितारः | "
          महात्मा जह्नुः भगीरथे करुणान्वितः सन् गङ्गा-प्रवाहं निज-कर्ण-कुहरात् बहिः निष्कासितवान् | ततः प्रभृति देवी गङ्गा जाह्नवी- इति नाम्ना अपि प्रख्याता जाता | जाह्नवी अर्थात् जह्नु-मुनेः जाता सरित् वा कन्या |
          ततः परम्, भगीरथः गङ्गां पाताल-लोकम् अनयत् | यथैव देवी गङ्गा सगर-पुत्राणां भस्मावशेष-स्थलीम् आप्लावितवती, ते सर्वे अपि मुक्ताः सञ्जाताः | एवं रीत्या, भगीरथः यत् कार्य-लक्ष्यं निश्चितवान् , तत् पूर्णताम् अनयत् | ततः परम्, भगीरथः देवीं गङ्गां सागरं प्रति नीतवान् |
       अनेक-वर्षाणि व्यतीतानि | एकदा नृपतिः शन्तनुः गङ्गा-नद्याः तीरे सुन्दरीं रमणीमेकाम् अपश्यत् | वस्तुतः एषा मानव-रूपधारिणी भगवती गङ्गा आसीत् |
        "भो परम-सौन्दर्य-शालिनि महाभागे, ममेदं सौभाग्यम् अभविष्यत्, यदि भवती मम अर्धाङ्गिनी अभविष्यत्", - शन्तनुः स्वीयां समीहां प्राकटयत् | भगवती गङ्गा प्रसन्ना सती उदतरत् –"ससमयं भवता सह विवाहं करिष्यामि | कदाचिदपि भवान् मम कार्य-विषयिणीं पृच्छां नैव करिष्यति - इति |"
          राजा शन्तनुः समयमेनं स्वीकृतवान् , अपि च, अनयोः विवाहः महता समारम्भेण वैभवेन च सम्पन्नः | किञ्चित्-कालानन्तरम्, ताभ्याम् एकः पुत्रः अजायत | भगवती गङ्गा च किम् अकरोत्...? सा तं पुत्रं नद्याम् अक्षिपत् | राजा शन्तनुः स्तब्धः एवातिष्ठत् यतो हि तेन स्वीय-पत्न्या सह कृतः समयः परिपालनीयः आसीत् | पत्न्याः आश्चर्यकारिणः कार्यस्य विषये स न किमपि प्रष्टुम् अपारयत् |
        एतावत्-पर्यन्तमेव पर्याप्तं नासीत् | सा अपरान् अपि सद्योजातान् षट् पुत्रान् नद्याम् अक्षिपत् | राजा शन्तनुः स्वीय-दुःखं नियन्त्रितवान् परं निज-पत्नीं न किमपि प्रष्टुम् अपारयत् | परञ्च, भगवती गङ्गा यथैव स्वीयम् अष्टमं पुत्रं नद्याम् प्रक्षेप्तुम् उद्यता, राजा शन्तनुः ताम् अवरोधितवान्, प्रार्थितवान्  च - "कृपया आत्मजम् एनं जीवितुम् आज्ञापय |" तस्मिन् क्षणे एव भगवती गङ्गा स्वीय-पुत्रेण साकं तिरोहिता बभूव |
            अनेक-वर्षाणि व्यतीतानि | राजा शन्तनुः यदा मृगयार्थं गतः आसीत्, सः अनुपममेकं दृश्यम् अपश्यत् | कश्चन परस्सहस्रं शरौघैः भित्तिं निर्मीय गङ्गा-प्रवाहम् अवरोधितवान् |  शन्तनुः किञ्चित् अग्रे गत्वा अपश्यत् यत् तत्र एकः बालकः स्थितोSस्ति  | अयमेव बालकः परस्सहस्रं शरौघैः भित्तिं निर्मीय गङ्गा-प्रवाहम् एवम् अवरोधितवान् | शन्तनुः सन्निकटं गत्वा तं द्रष्टुम् ऐच्छत् परञ्च सः तिरोहितः   |  तस्मिन्नेव क्षणे शन्तनुः अन्वभवत् यद् - " कदाचित् एषः मम पुत्रः सम्भवेत् ?
          "शन्तनुः सौत्सुक्यं देवीं गङ्गां प्रार्थितवान् | भगवती गङ्गा निज-पुत्रेण साकं स्वयमेव उपस्थिता अजायत न्यगादीच्च यत् "अयमेव अस्मदीयः अष्टमः पुत्रः देवव्रतः अस्ति |" भगवती गङ्गा एतदपि न्यगादीत् यत् "अष्टसु वसुषु अन्यतमः अयं द्यौः अस्ति यः अस्माकं पुत्र-रूपेण पुनर्जातोSस्ति | कृपया एनं स्वीकरोतु |" भगवती गङ्गा शन्तनवे देवव्रतं दत्वा कैलासम् आरूढवती, महाविष्णोः वचनञ्च सत्यापितवती |
           एषा अस्ति कथा यत् भारतस्य पवित्रा नदी गङ्गा केन प्रकारेण धरातलम् अवतीर्णा | गङ्गायाः पवित्रता-विषये महाभारत-ग्रन्थे लिखितमस्ति यत् "दुष्कर्म-निवृत्यर्थं गङ्गा-जलावगाहनं परमावश्यकम् | गङ्गा-जलावगाहनं शत-यागानाम् अनुष्ठान-तुल्यं वर्तते | भारतवासिनां कृते गङ्गा केवलं नदी एव नैवास्ति परमेषास्ति – "दिव्य-मुक्तेः पवित्रतायाः च अनन्त-प्रवाहः |"  
                                               ...बलदेवानन्द-सागरः
                                        Contact No.  9810 5622 77.
                                        Email- baldevanand.sagar@gmail.com

No comments:

Post a Comment