Monday, May 13, 2019

Mahapurusha - Sanskrit subhashitam

यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे!
कृतमेवास्य जानन्ति स वै पण्डित उच्यते!!

श्लोकस्य अर्थः एवमस्ति,,
महापुरुषाः किं कुर्वन्ति इति न वदन्ति! ते किं कार्यं कुर्वन्ति इतोऽपि न वदन्ति! तेषां चिन्तनं किं इति न ज्ञायते! परन्तु कार्यात् अनन्तरं महत् फलं भवति! तद्दृष्ट्वा तेषां कृतं ज्ञायते! अस्तु!!

No comments:

Post a Comment