Monday, December 24, 2018

Yoga and karana names in panchanga-Sanskrit sloka

*योगः*


विष्कम्भः प्रीतिरायुष्मान् सौभाग्यश्शोभनस्तथा।
अतिगण्डः सुकर्मा च धृतिः शूलस्तथैव च॥१॥

गण्डो वृद्धिः धृवश्चैव व्याघातो हर्षणस्तथा।
वज्रसिद्धिव्यतीपाताः वरीयान् परिघश्शिवः॥२॥

सिद्धः साद्ध्यः शुभः शुक्लः ब्रह्म ऐन्द्रश्च वैधृतिः ।
एते योगास्तु विज्ञेयाः सप्तविंशतिसंख्यकाः॥३॥

१.विष्कम्भः, २.प्रीतिः, ३.आयुष्मान्, ४.सौभाग्यः, ५.शोभनः, ६.अतिगण्डः, ७.सुकर्मा, ८.धृतिः, ९.शूलः, १०.गण्डः, ११.वृद्धिः, १२.धृवः, १३.व्याघातः, १४.हर्षणः, १५.वज्रः, १६.सिद्धिः, १७.व्यतीपातः, १८.वरीयान्, १९.परिघः, २०.शिवः, २१.सिद्धः २२.साद्ध्यः २३.शुभः, २४.शुक्लः, २५.ब्रह्मा, २६.ऐन्द्रः, २७.वैधृतिः इत्येते २७ योगाः विज्ञेयाः भवन्ति।

*करणः*

बवश्च बालवश्चैव तैतिलो गरजो वणिक्।
भद्रश्च शकुनिश्चैव चतुष्पान्नागवांस्तथा॥१॥

किंस्तुघ्नमितिचैवोक्ता करणैकादशस्मृताः ॥२॥

१.बवः, २.बालवः, ३.तैतिलः, ४.कौलवः, ५.गरजः, ६.वणिक्, ७.भद्रः, ८.शकुनिः ९.चतुष्पात्, १०.नागवान्, ११.किंस्तुघ्नम् इति ११ करणाः सन्ति।

No comments:

Post a Comment