Wednesday, December 19, 2018

Adhyatma ramayana sloka - Sanskrit

अध्यात्म­रामगङ्गा
--------------------

पुरारिगिरिसम्भूता श्रीरामार्णवसङ्गता।
अध्यात्मरामगङ्गेयं पुनाति भुवनत्रयम्॥

     – अध्या०रामा०1/1/5 

अध्यात्म­रामायण­गङ्गा शङ्कर­हिमालयात्प्रादुर्भूय श्रीराम­रूपेण सागरेण सङ्गम्य सकल­भुवनानि पुनातीति तात्पर्यम्।अध्यात्म­रामायण­गङ्गा इति वक्तव्ये अध्यात्म­राम­गङ्गा इत्युक्तम्। अध्यात्म­रामायण­गङ्गेत्यस्याध्यात्म­राम­गङ्गेति नैवार्थ­बोधे समर्थः शब्दः। पाणिनि­मते शब्दार्थयोर्वाच्य­वाचक­भावः।राम­शब्दस्तद्वाच्यं दाशरथि­नियतमर्थं बोधयिष्यति किन्त्वेकाक्षर­कोषं विना मकारोऽकारो रकारो वा न तद्बोधयितुं समर्थः। अस्मन्मते वर्ण­स्फोटस्य गतेवोपयोगिता। वाक्य­स्फोटोऽतिनिष्कर्षे तिष्ठतीति मत­स्थितिः इति प्राचीनोक्तेः। 

किं बहुना उच्चारित एव शब्दः प्रत्यायको भवति नानुच्चारितः इति भाष्य­वचनादप्यध्यात्म­राम­गङ्गा­शब्दोऽध्यात्म­रामायण­गङ्गार्थं कथं बोधयिष्यतीति चेत्। उच्यते। अत्राध्यात्म­रामा यण­शब्देऽध्यात्म­-
राम­शब्दस्य लक्षणा। यदि चेत्सा नैव वैयाकरणैरङ्गीकृता लक्षणा­खण्डनं विस्तरशो नागोजिभट्ट­विरचित­-
वैयाकरण­सिद्धान्त­लघु­मञ्जूषायां विलसितं तदा शक्यतावच्छेदकता स्वीक्रियताम्। अथवा विनाऽपि प्रत्ययं पूर्वोत्तर­पद­लोपो वक्तव्यः 
(वा०5/3/83)। यथा सत्या भामा सत्यभामा भामा सत्या इत्यादि।अनेन नियमेनायन­शब्दस्य लोपः। तस्मादध्यात्म­राम­गङ्गा­शब्दोऽध्यात्म­-रामायण­गङ्गार्थ­परो लुप्तेऽप्ययन­शब्दे तदर्थ­बोधकत्वात्।

              –जय श्रीमन्नारायण।

No comments:

Post a Comment