Monday, November 12, 2018

Samskrita bharati classes in Pune

संस्कृतभारती (पुणेमहानगरम्)

द्वारा आयोजितः

🌻 संस्कृतपरिचयवर्गः🌻
          तथा च                         🌻 भाषाबोधनवर्गः।    🌻

------------------------------------------

नमो नमः मित्राणि।

संस्कृतभारती (पुणेमहानगरम्) द्वारा पुण्यपत्तने  
१६,१७ तथा च १८ नोव्हेंबर २०१८ 
इति दिनाङ्केषु द्वयोः त्रिदिनात्मकयोः अभ्यासवर्गयोः आयोजनं भविष्यति। 
-----------------------------------------
अ) संस्कृतपरिचयवर्गः -- (निवासिवर्गः) 
------------------------------------------

# शुल्कम्-- प्रतिव्यक्ति ₹ १०००/- ( एतस्मिन् सर्वासां व्यवस्थानां शुल्कं समाविष्टम् अस्ति।) 

# छात्राणां कृते विशेषं न्यूनीकृतशुल्कं -- प्रतिव्यक्ति ₹ ५००/-

# एषः वर्गः सर्वेषां कृते मुक्तप्रवेश्यः अस्ति।

# सर्वेपि कुटुम्बसदस्याः एतस्मिन् वर्गे सहभागिनः भवितुं शक्नुवन्ति। 

# पञ्जीयनार्थं सम्पर्कसङ्ख्ये---

१) सौ. वैखरी कुलकर्णी
९९७०२८९९१०

२) सौ.अर्चना सप्तर्षी
९८५०५१८०७२
-----------------------------------------
आ) भाषाबोधनवर्गः-- (अनिवासिवर्गः)
----------------------------------------

# समयः-- प्रातः ९.०० तः सायं ६.०० पर्यन्तम्।

# शुल्कम्-- प्रतिव्यक्ति ₹ १५०/-

# अर्हतायुक्ताः-- दशदिवसीयसम्भाषणवर्गे सहभागं स्वीकृतवन्तः।

# पञ्जीयनार्थं सम्पर्कसङ्ख्ये---

१) सौ.सुषमा भार्गव
९६२३६६७६१७

२)श्री.तात्या भुजबळ
९९६०२००७६९

----------------------------------------

▪वर्गद्वयस्य कृते पञ्जीयनस्य अन्तिमदिनाङ्कः १४ नोव्हेंबर इति अस्ति।

▪वर्गार्थं संस्कृतभारत्याः अखिलभारतीयमहामन्त्री श्री.श्रीश देवपुजारीमहोदयः पूर्णसमयम् उपस्थितः भविष्यति। 

▪द्वौ अपि वर्गौ एकस्मिन्नेव अधोनिर्दिष्टे स्थले एव भविष्यतः।तथापि तयोः पाठनव्यवस्था पृथक्तया कल्पिता अस्ति।

-----------------------------------------

वर्गस्थानम्--

महर्षिकर्वे स्त्रीशिक्षणमण्डलस्य
शिशुविहार प्राथमिकविद्यालयः,
महिलानिवासः,
कर्वे मार्गः,               
डेक्कनजिमखाना शाखा,
सावरकर स्मारकस्य पुरतः,
पुणे --४११००४

🌸🌸

जयतु संस्कृतम्।    
जयतु भारतम्।।

No comments:

Post a Comment