*पत्नीनां प्रगतीपथः नूनमेव स्वारस्यकरः*
*कथम्?*
*पश्यन्तु*
*1960 मध्ये*
पतिः : एकचषकमितं चायम्
पत्नी : पत्युः आदेशात् प्राक् एव सा चायं सज्जीकृत्य तिष्ठति स्म
*1970 मध्ये*
पतिः : एकचषकमितं चायम्
पत्नी : आनयामि अनुक्षणम्
*1980 मध्ये*
पतिः : एकचषकमितं चायम्
पत्नी : आनयामि भोः
*1990 मध्ये*
पतिः : एकचषकमितं चायम्
पत्नी : आनयामि, कृपया प्रतीक्षस्व
*2000 मध्ये*
पतिः : एकचषकमितं चायम्
पत्नी : आनयामि, धारावाहिनीं पश्यन्ती अस्मि, विरामः आयाति चेत् निर्मामि
*2010 मध्ये*
पतिः : एकचषकमितं चायम्
पत्नी : मा आक्रोश, त्वरा भवति चेत् स्वयमेव निर्माहि, पिब च
*अधुना 2018 मध्ये*
पतिः : एकचषकमितं चायम्
पत्नी : किं वदसि?
पतिः : न न, अहं चायं निर्मातुं गच्छामि। मया चिन्तितं तव कृतेऽपि निर्मामि इति।
*एषः एव पत्न्याः विकासः द्योतते*
😆😆😆😆😆😆😆😆
No comments:
Post a Comment