Monday, October 1, 2018

Various Sanskrit sloka on teacher's day

☘☘☘☘☘☘☘☘☘☘☘

*शिक्षकदिनमुपलक्ष्य कतिपयसुभाषितानि----*

*गुरुणा शोभते शिष्य: शिष्येणापि गुरुस्तथा।*
*उभाभ्यां शोभते शाला शालया शोभते पुरम्।।*

*सद्वर्तनं च विद्वत्ता तथाध्यापनकौशलम्।*
*शिष्यप्रियत्व मेतद्धि गुरोर्गुणचतुष्टयम्।।*

*ज्ञानतृष्णा गुरौ निष्ठा सदाध्ययनदक्षता।*
*एकाग्रता महत्त्वेच्छा विद्यार्थिगुणपञ्चकम् ।।*

*आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया।*
*पादं सब्रह्मचारिभ्यः पादम् कालक्रमेण च।।*
- महाभारत, उद्योगपर्व

*काकचेष्टा बकध्यानं श्वाननिद्रा तथैव च।*
*अल्पाहारी ब्रह्मचारी विद्यार्थिपञ्चलक्षणम्।।*

*उपनीय तु यः शिष्यम् वेदमध्यापयेद् द्विजः।*
*सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते।।*
~ मनुस्मृति २.१४०

*आचिनोति च शास्त्रार्थान् आचारे स्थापयत्यपि ।*
*स्वयम् आचरते यस्मात् तस्मादाचार्य उच्यते ॥*
~ याज्ञवल्क्य स्मृति

*श्रुतं ह्येव मे भगवद्दृशेभ्य आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापयतीति।*
~ छान्दोग्य उपनिषद ४.९.३


*तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।*
*उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्वदर्शिनः ॥*
~ गीता ४.३४

*तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्।।*
~ मुण्डक उपनिषद् १.२.१२

*न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः।* 
*अनन्यप्रोक्ते गतिरत्र नास्ति अणीयान् ह्यतर्क्यमणुप्रमाणात् ॥*
~ कठोपनिषद् १.२.८

*नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ ।* 
*यां त्वमापः सत्यधृतिर्बतासि त्वादृङ्नो भूयान्नचिकेतः प्रष्टा ॥*
~ कठोपनिषद् १.२.९

*अक्षेत्रवित् क्षेत्रविदं हयप्राट स परैतिक्षेत्रविदानुशिष्टः |* 
*एतद वै भद्रमनुशासनोस्योतस्रुतिं विन्दत्यञ्जसीनाम ||*
~ ऋग्वेद १०.३२.७

*सत्यं वद । धर्मं चर। स्वाध्यायान्मा प्रमदः। ……………. मातृदेवो भव। पितृदेवो भव। आचार्यदेवो भव ।*
~ तैत्तिरीय उपनिषद् १.११.२

*एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः ।* 
*योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ॥*
~ मनुस्मृति २.१४१

*क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ।* 
*क्षणे नष्टे कुतो विद्या कणे नष्टे कुतो धनम् ॥*

*यथा खरश्चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य।* 
*एवं हि शास्त्राणि बहून्यधीत्य अर्थेषु मूढाः खरवद् वहन्ति ॥* 

*गुरुर्बन्धुरबन्धूनां गुरुश्चक्षुरचक्षुषाम् ।*
*गुरु:पिता च माता च सर्वेषां न्यायवर्तिनाम्।।*

🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩

No comments:

Post a Comment