*स्वर्वाणीप्रकाशः (वाट्साप् गणः)*
🌷गुरुवासरः भाद्रपदशुक्लैकादशी (20-09-18)⛳
✍प्रस्तावविषयः-- घण्टानादः🔔
भारतदेश आचारसमृद्धः देशः। अस्माकं देशे बहूनि मन्दिराणि सन्ति। तेषु विविधाः सम्प्रदायाः सन्ति देशकालानुसारम् आचरणे भिन्नतां द्रष्टुं शक्यते तथापि केचन आचाराः सम्प्रदायाश्च समान्यरूपेण सर्वत्र द्रष्टुं शक्नुमः। देवालयेषु घण्टायाः प्रयोगः तेषु अन्यतमः। प्रायः सर्वेषु देवालयेषु घण्डाः भवन्ति। देवालय इति स्मरामश्चेत् घण्डानादमेव अस्माकं मनसि प्रथमम् आगच्छति खलु। पूजार्थम् लघुघण्टा उपयुज्यते एवं भक्तानां वादनार्थं बृहत्घण्डा मन्दिरे स्थापिता दृश्यन्ते।।
घण्टानादः देवनां प्रियनादः देवतायाः श्रद्धां आवहति अनेन नादेन। एतदर्थमेव भक्ता मन्दिरे घण्टां वादयन्ति।।
सर्ववाद्यमयी घण्टा केशवस्य सदा प्रिया। वादनाल्लसते पुण्यं यज्ञकोटिसमुद्भवम्।।
विधिनाह्यकृता पूजा सफला जायते नृणाम् । घण्टानादेन तुष्टोऽहं प्रयच्छामि स्वकं पदम्।।
इति स्कन्दपुराणे।
घण्टानादः ॐकारस्य प्रतिरूपः अत एव सर्ववाद्यमयी घण्टा इति कथ्यते। अस्य नादश्रवणात् सर्वपापैः मुच्यते। शङ्खनादः घण्टानादः द्वौ अपि मनसि सद्भावानां जननकारणे भवतः। पूजायां धूपदीपयोः तथा कर्पूरमङ्गलदीपस्य समर्पणकाले च
अर्चकाः घण्टां वादयन्ति। आसुरिकराक्षसपैशाचिकशक्तयः घण्टानादस्य श्रवणेन दूरं गच्छन्तीति विश्वासः। केरलसम्प्रदाये तन्त्रपूजायां पीठपूजासमये मूर्त्तिपूजासमये प्रसन्नपूजाकाले एवं एकस्यां पूजायां त्रिवारं भवति घण्टाप्रयोगः विस्तृतकलशपूजादिसन्दर्भे इतोऽप्यधिकवारं घण्टां नादयति पूजकाः।।
स्नानार्च्चनक्रियाकाले घण्टानादं करोति यः। पुरतो वासुदेवस्य
तस्य पुण्यफलं शृणु। वर्षकोटिसहस्राणि वर्षकोटिशतानि च।
वसते देवलोके तु अप्सरोगणसेवितः। इति स्कन्दपुराणे।।
सर्ववाद्यमयी र्घण्टा ननु मूलाधारतः सर्वेषाम् अपि चक्राणां प्रचोदनं करोति।मस्तिष्के विविधाः सुतरङ्गाः जायन्ते। भिन्नाः लोहाः प्रत्येकपरिमाणपरिमितं मिश्रणं कृत्वा लोहकाराः घण्टां निर्माणं कुर्वन्ति एतत् कार्यमतीव श्रमकरमेव। निर्माणस्य अनुगुणं भवति तासां शब्द-आकार-रूपादिगुणाः। आगमशास्त्रानुसारं देवतानाम् आह्वानार्थमेव घण्टानादस्य प्रयोग इति सूचितम्। अयं शब्दः मनस एकाग्रतां वर्धयति।।
🙏🙏🙏
सुनीशः
शैभणम्।धन्यवादः।
ReplyDelete