आज मेरे एक अत्यन्त प्रिय मित्र का फोन आया कि क्या आप (वन्दे देव उमापतिं सुरगुरुं वन्दे जगत्कारणम्........) इस श्लोक के समान आप कुछ काव्य की रचना कर सकते हैं? यदि कर दें तो महान कृपा होगी। तो मैनें कहा कि मैं तो कोई कवि या विद्वान् नहीं हूं फिर भी आप जैसे अजीज मित्र की बात भी नहीं काट सकता हूं। अत: मैनें एक भगवान भूतभावन शिव शंकर जी के ऊपर शशिधर स्तोत्र नामक एक अष्टक का निर्माण शीघ्रता से किया। यदि मेरा प्रयास सफल रहा हो तो आप अपना अनमोल आशीर्वाद और शुभकामना प्रदान कर हमें अनुगृहीत करें।
[{(@@शशिधरस्तोत्रम्@@)}]
वन्दे भक्तसहायकं शुभकरं वन्दे महत्पक्षिणं
वन्दे पापहरं मृदुं वशकरं वन्दे महत्सिद्धिदम्।
वन्दे पट्टिशिनं गणं रुचिकरं वन्दे महच्छक्तिदं
वन्दे लोकहितं हरं शशिधरं वन्दे शिवं शंकरम्।।१।।
वन्दे ब्रह्मविदं भवं गुरुवरं वन्दे च गंगाधरं
वन्दे भूतनिषेवितं दधिपतिं वन्दे महायोगिनम्।
वन्दे हेमकरं यश: पणविनं वन्दे परब्रह्मगं
वन्दे लोकहितं हरं शशिधरं वन्दे शिवं शंकरम्।।२।।
वन्दे नन्दिकरं विभुं वधकिनं वन्दे प्रभावात्मनं
वन्दे भागकरं बलं गिरिरुहं वन्दे प्रशान्तात्मनम्।
वन्दे मन्त्रविदं हुतं बहुधरं वन्दे पिनाकधृषं
वन्दे लोकहितं हरं शशिधरं वन्दे शिवं शंकरम्।।३।।
वन्दे घोरतप: ध्रुवं सुखभरं वन्दे गुहावासिनं
वन्दे भावमयं लयं भयहरं वन्दे च मोदप्रदम्।
वन्दे गण्डलिनं प्रियं विषधरं वन्दे च नन्दीश्वरं
वन्दे लोकहितं हरं शशिधरं वन्दे शिवं शंकरम्।।४।।
वन्दे वाचसनं शुभं युगकरं वन्दे च भष्मावृतं
वन्दे नन्दिकरं कलिं गणपतिं वन्दे च हस्तीश्वरम्।
वन्दे पन्नगभूषणं सुवरदं वन्दे ग्रहाणां पतिं
वन्दे लोकहितं हरं शशिधरं वन्दे शिवं शंकरम्।।५।।
वन्दे कालहरं शनिं मृगधरं वन्दे च देवात्मनं
वन्दे कष्टहरं लघुं परिधिनं वन्दे सुधासेविनम्।
वन्दे दु:खहरं वधं पशुपतिं वन्दे सुरेशं शुभं
वन्दे लोकहितं हरं शशिधरं वन्दे शिवं शंकरम्।।६।।
वन्दे सिद्धबलं परं सुखकरं वन्देsम्बुजं निश्चलं
वन्दे विश्वहितं शुचिं सुरवरं वन्दे महाबन्धनम्।
वन्दे सत्यसनातनं सुफलदं वन्दे च विश्वेश्वरं
वन्दे लोकहितं हरं शशिधरं वन्दे शिवं शंकरम्।।७।।
वन्दे शुद्धमन: रविं सुरगुरुं वन्दे सुभक्तिप्रदं
वन्दे कमदहं बलं सुविपुलं वन्दे कृपादायकम्।
वन्दे पापविनाशिनं दिनकरं वन्दे च सिद्धेश्वरं
वन्दे लोकहितं हरं शशिधरं वन्दे शिवं शंकरम्।।८।।
एतच्छशिधरस्तोत्रं य: पठेच्छृणुयान्मुदा।
शंकरस्य कृपां प्राप्य सर्ववाधात्प्रमुच्यते।।
(डॉ.शशिकान्त:)
No comments:
Post a Comment