Tuesday, October 9, 2018

Sanskrit puzzle

का पाण्डुपत्नी गृहभूषणं के
को राम शत्रुः किं अगस्त्य जन्म
 सूर्यैक पुत्रो वद वेत्सि चेत्वं
 कुन्ती सुतः रावण कुंभ कर्णः

का पाण्डु पत्नी? 
कुन्ती।
गृहभूषणं के?
सुतः।
को राम शत्रुः?
रावण।
किं अगस्त्य जन्म?
कुंभ।
क: सूर्य पुत्र:?
कर्णः।

 कुन्ती सुतः रावण कुंभ कर्णः

No comments:

Post a Comment