का पाण्डुपत्नी गृहभूषणं के
को राम शत्रुः किं अगस्त्य जन्म
सूर्यैक पुत्रो वद वेत्सि चेत्वं
कुन्ती सुतः रावण कुंभ कर्णः
का पाण्डु पत्नी?
कुन्ती।
गृहभूषणं के?
सुतः।
को राम शत्रुः?
रावण।
किं अगस्त्य जन्म?
कुंभ।
क: सूर्य पुत्र:?
कर्णः।
कुन्ती सुतः रावण कुंभ कर्णः
No comments:
Post a Comment