Monday, October 15, 2018

Radha ashtami - Sanskrit ěssay

*स्वर्वाणीप्रकाशः (वाट्साप् गणः)*
🙏सोमवासरः भाद्रपदशुक्लाष्टमी (17-09-18)💝
✍प्रस्तावविषयः-- राधाष्टमी💖

हेमेन्दीवरकान्तिमञ्जुलतरं श्रीमज्जगन्मोहनं
नित्याभिर्ललितादिभिः परिवृतं सन्नीलपीता-
म्बरम्।
नानाभूषणभूषणाङ्गमधुरं कैशोररूपं युगं
गान्धर्व्वाजनमव्ययं सुललितं नित्यं शरण्यं भजे॥


भाद्रपदमासे शुक्लपक्षस्य अष्टमी राधाष्टमी इति प्रसिद्धा।राधादेवी वृन्दावनेश्वरी साक्षात् जगदम्बाया अवतारम् इत्येव पुराणोक्तिः।दिनेऽस्मिन्  राधादेवी प्रकटिता जाता।सा वृषभानोः पुत्री इत्येव कथा।राधा भगवतः कृष्णस्य प्रियगोपी एषा कृष्णस्य प्राणसखी इत्येव कथासु वर्णिताः। राधाया आराधनेन विना कृष्णपूजनम् अपूर्णं भवतीति विश्वासः। वृन्दावनादि प्रदेशेषु राधाया: प्रामुख्यम् अधुनापि दृश्यते।तत्र जनाः परस्परम् अभिवादनं  राधे राधे!  इत्येव उक्त्वा  कुर्वन्ति।। 

राधा कृष्णश्च परमात्मनः प्रकृतिपुरुषयोः जीवात्मनः परमात्मनश्च तत्त्वं बोधयतीति पण्डिताः कथयन्ति। तयोः भेदः नोचितः। प्रान्तीयभाषास्वपि तादृशा अनेकाः कथाऽपि सन्ति यासु तयो अद्भुतलिलाः सुवर्णिताः वर्तन्ते। कृष्णस्येव माया सा राधा इत्यपि केचन वदन्ति। तथापि भागवते राधादेव्याः वर्णना नास्तीति चिन्तयामि। राधाकृष्णयोः लीलाभूमिः वृन्दावनं परित एव।तत्र बहुषु स्थलेषु अद्यापि गन्तुं शक्नुमः। रासक्रीडामण्डलं राधाकृष्णविवाहमण्डपं राधाकुण्डं बर्साना इत्यत्र राधादेव्याः हर्म्यम् इत्यादय अद्यापि द्रष्टुं शक्यन्ते।
देवीभागवते राधा देव्या अवतारम् इत्यपि सूचितमस्ति।। 

एकदा देवर्षिः नारदः राधातत्त्वं ज्ञातुम् अतीवौत्सुक्येन भगवन्तं शिवं प्रति पप्रच्छ। तदा भगवान् शिव उवाच यद्  कोटि कोटि लक्ष्मीनां समाना भवति एका राधा इति। त्रिषु लोकेषु अपि तस्या महत्त्वं वर्णयितुं कोऽपि न शक्यते। सा एका एव जगन्मोहनस्य कृष्णस्यापि चित्तं मोहितवती इति। 

राधाष्टम्यां जनाः विशेषव्रतम् आचरन्ति एवं राधादेव्याः पूजनम् अपि कुर्वन्ति। दिनेऽस्मिन् बहुत्र राधाकृष्णयोः युगलमूर्त्ते।  उपचारपूर्वकं पूजनं प्रचलन्ति।। 


🙏🙏🙏
- सुनीशः

No comments:

Post a Comment