Tuesday, October 16, 2018

Bad day-Sanskrit essay

*स्वर्वाणीप्रकाशः (वाट्साप् गणः)*
🌧बुधवासरः भाद्रपदशुक्लदशमी (19-09-18)☁
✍प्रस्तावविषयः-- दुर्दिनम् (मेघाच्छन्नं दिनम्)🌩


मेघाच्छन्नं दिनं कथं दुर्दिनं भवति! यदा आकाशे श्याममेघा अधिकाः भवन्ति तदा वृष्टिः भवितुम् अर्हति किन्तु यावत्पर्यन्तं वृष्टिः न सम्भवति तावत्पर्यन्तम् उष्णम् अधिकम् अनुभवामः। उष्णाधिक्येन रात्रौ निद्रा एव न आगच्छति। एतदर्थमेव स्युः जनाः दुर्दिनम् इति भावयन्ति। वस्तुतः सुदिनं दुर्दिनञ्च आपेक्षिकं भवतः। एकस्य सुदिनम् अपरस्य दुर्दिनम् अपि भवितुम् अर्हति। अतः सर्वाणि दिनानि तुल्यानि इति भावयामः। धनार्थीनां कृते यस्मिन् दिने धनार्जनं न्यूनं भवति सः वदेत् तद्दिनं दुर्दिनम् इति।ज्ञानार्थीनां जिज्ञासूनां कृते यस्मिन् दिने नूतनं किमपि नाधीतं तदेव दुर्दिनम्। एवं भक्ताः वदन्ति। 

तद्दिनं दुर्दिनं मन्ये मेघाच्छन्नं न दुर्दिनम्। यद्दिनं हरिसंलापकथापीयूष-वर्जितम्।। 

मैत्रीभावयुक्तैः जनैः प्रोच्यते यत् 

तद्दिनं दुर्दिनं मन्ये यत्र मित्रागमो हि न। 

अतः दुर्दिनम् अर्थात् मेघाच्छन्नं दिनं नास्ति यस्मिन् दिने अस्माकं प्रीतिकरं कार्यं कर्तुं न शक्नुमः तदेव दुर्दिनम्।। 


🙏🙏🙏

- सुनीशः

No comments:

Post a Comment