Thursday, September 20, 2018

Nothing is permanent with you -Sanskrit subhashitam

☘☘☘☘☘☘☘☘☘☘☘


*नेह चात्यन्तसंवास: कर्हिचित् केनचित् सह ।*
*राजन् स्वेनापि देहेन किमु जायात्मजादिभि: ॥*
                            *-श्रीमद्भागवत*

अस्मिञ्जगति कस्यापि सहवासं वयं शाश्वतरूपेण न लब्धुं शक्नुमः। स्वस्य देहः अपि अस्माभिः सह चिरं न तिष्ठति तर्हि पत्नीपुत्रादिविषये किं कथनीयम्?

अर्थ :- 

         हे राजा ! (धृतराष्ट्रा),  या जगात कोणालाही कोणाचाही चिरंतन सहवास लाभत नाही. (अरे) अापल्या (स्वतःच्या) देहाचाही (आपल्याला शाश्वत सहावास लाभत) नाही तिथे पत्नी आणि मुलांची काय कथा?

🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩

No comments:

Post a Comment