Tuesday, September 4, 2018

Don't diagnose before your hear - Sanskrit positive story

वायुविहारं समाप्य पञ्चषाः वैद्याः एकत्र चायं पिबन्तः आस्म। दूरात् एकः मनुष्यः पादस्खलनग्रस्तः चलन् अदृश्यत।


एकः वैद्यः अवदत्, "का समस्या बाधते एतस्य?"

वैद्यः एकः :- left knee arthritis

वैद्यः द्वितीयः  :- न हि न हि, Plantar Facitis अस्ति

वैद्यः तृतीयः :- न महोदय, ankle sprain व्याधया बाधितः एषः

वैद्यः चतुर्थः  :- महोदयाः सम्यक् पश्यत,  सः एकं पादम् उत्थापयितुम् एव न शक्नोति। प्रायः foot drop व्याधया ग्रस्तः अस्ति, तस्य lower motor neurons अपि निष्क्रियप्रायाः भूताः स्युः।"

वैद्यः पञ्चमः :- एतत् तु hemiplegia रोगस्य scissor gate इति प्रकारः भासते।

वैद्यः षष्टः यदा किमपि वक्तुम् उद्यतः तावता एव सः मनुष्यः समीपमागत्य विनम्रतया विचारणाम् अकरोत्, "अत्र कुत्रापि चर्मकारस्य आपणः अस्ति वा? मम पादरक्षायाम् अङ्गुष्ठभागः भग्नः जातः, तत् सीवनीयम् अस्ति।"


*देशस्य स्थितिः अपि एतादृृृृशी। वास्तविकं विचिन्त्य विना उपदेशं कर्तुं, स्वमतान् प्रख्यापयितुं सदैव उद्युक्ताः जनाः।"* 😜

No comments:

Post a Comment