Tuesday, August 7, 2018

Sloka from ramayan -Sanskrit subhashitam

🌷🍃🌷🍃🌷🍃🌷
⛳🌞 विदग्धा वाक् ⛳

*सुलभाः पुरुषा राजन् सततं प्रियवादिनः ।*
*अप्रियस्यापि पथ्यस्य वक्ता श्रोता च दुर्लभः ॥*
--रामायणम् ३.३७.२

सुलभाः पुरुषाः राजन् सततं प्रियवादिनः । अप्रियस्य अपि पथ्यस्य वक्ता श्रोता च दुर्लभः ॥

राजन्, सततं (ये) प्रियवादिनः (ते) पुरुषाः सुलभाः । अप्रियस्य अपि पथ्यस्य वक्ता, श्रोता च दुर्लभः ॥

हे राजन्, सदैव प्रिय बोलने वाले व्यक्ति तो यूँ ही मिल जाते हैं। परन्तु अप्रिय हित को कहने वाला, व सुनने वाला- दोनों का ही मिलना कठिन है।

It is easy to find flattering people. But rare are those who speak unpalatable truths and rarer, a listener.

--Subhashitha Samputa, Bharatiya Vidya Bhavan
🌺🌿🌺🌿🌺🌿🌺

No comments:

Post a Comment