एकस्मिन् टप्पू नदीतीरं समीपे गच्छति। नद्यां मध्यभागे एकः फलकं अस्ति।
सः फलकं पठितुं प्रयत्नं करोति। किन्तु सः विफलः
एतत्कृते सः कूर्दति नद्याम्!
………
………
………
सः तरणं करोति। सः फलकं समीपे गच्छति।
…………
तत्रैव टप्पू पठति *"नद्यां दीर्घवर्छिका/मकराः सन्ति……… नद्यां कूर्दनं निषेधः अस्ति! "*
😳😳😜😜😂😂😁😁🙄😥😥😥😓☹☹😣😣😨😨😨😱
No comments:
Post a Comment