Tuesday, August 21, 2018

How many pradakshinam -Sanskrit sloka

"एकं देव्यां रवौ सप्त त्रीणि कुर्व्या-द्विनायके। चत्वारि केशवे कुर्य्यात् शिवे चार्द्ध प्रदक्षि-णम्" कर्मलोचनम्।

No comments:

Post a Comment