विदग्धा वाक्
सर्वं परवशं दुःखं सर्वमात्मवशं सुखम्।
एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः ॥
--मनुस्मृतिः ४.१५९
पदविभागः--
सर्वं परवशं दुःखं सर्वम् आत्मवशं सुखम्। एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः ॥
अन्वयः--
परवशं सर्वं दुःखं (भवति)। आत्मवशं सर्वं सुखं (भवति)। एतद् समासेन सुखदुःखयोः लक्षणं विद्यात् ॥
हिन्दी--
जो सब अन्यों के वश में होता है, वह दुःख है। जो सब अपने वश में होता है, वह सुख है। यही संक्षेप में सुख एवं दुःख का लक्षण है।
आङ्ग्लम्--
Dependence is sorrow. Self dependence is happiness. This discrimination shows the difference between happiness and sorrow.
--Subhashitha Samputa, Bharatiya Vidya Bhavan
No comments:
Post a Comment