Monday, June 11, 2018

The Siddhâsana as per hatha yoga pradeepika - sanskrit

Courtesy: http://www.sacred-texts.com/hin/hyp/hyp03.htm

The Siddhâsana

अथ सिद्धासनम
योनि-सथानकमङ्घ्रि-मूल-घटितं कॄत्वा दॄढं विन्यसेत
मेण्ढ्रे पादमथैकमेव हॄदये कॄत्वा हनुं सुस्थिरम |
सथाणुः संयमितेन्द्रियो|अछल-दॄशा पश्येद्भ्रुवोरन्तरं
हयेतन्मोक्ष्ह-कपाट-भेद-जनकं सिद्धासनं परोछ्यते || ३७ ||

atha siddhāsanam
yoni-sthānakamangghri-mūla-ghaṭitaṃ kṝtvā dṝḍhaṃ vinyaset
meṇḍhre pādamathaikameva hṝdaye kṝtvā hanuṃ susthiram |
sthāṇuḥ saṃyamitendriyo|achala-dṝśā paśyedbhruvorantaraṃ
hyetanmokṣha-kapāṭa-bheda-janakaṃ siddhāsanaṃ prochyate || 37 ||

Press firmly the heel of the left foot against the perineum, and the right heel above the male organ. With the chin pressing on the chest, one should sit calmly, having restrained the senses, and gaze steadily the space between the eyebrows. This is called the Siddha Âsana, the opener of the door of salvation.37.

p. 7

मेण्ढ्रादुपरि विन्यस्य सव्यं गुल्फं तथोपरि |
गुल्फान्तरं छ निक्ष्हिप्य सिद्धासनमिदं भवेत || ३८ ||

meṇḍhrādupari vinyasya savyaṃ ghulphaṃ tathopari |
ghulphāntaraṃ cha nikṣhipya siddhāsanamidaṃ bhavet || 38 ||

This Siddhâsana is performed also by placing the left heel on Meḍhra (above the male organ), and then placing the right one on it.38.

एतत्सिद्धासनं पराहुरन्ये वज्रासनं विदुः |
मुक्तासनं वदन्त्येके पराहुर्गुप्तासनं परे || ३९ ||

etatsiddhāsanaṃ prāhuranye vajrāsanaṃ viduḥ |
muktāsanaṃ vadantyeke prāhurghuptāsanaṃ pare || 39 ||

Some call this Siddhâsana, some Vajrâsana. Others call it Mukta Âsana or Gupta Âsana.39.

यमेष्ह्विव मिताहारमहिंसा नियमेष्ह्विव |
मुख्यं सर्वासनेष्ह्वेकं सिद्धाः सिद्धासनं विदुः || ४० ||

yameṣhviva mitāhāramahiṃsā niyameṣhviva |
mukhyaṃ sarvāsaneṣhvekaṃ siddhāḥ siddhāsanaṃ viduḥ || 40 ||

Just as sparing food is among Yamas, and Ahiṃsâ among the Niyamas, so is Siddhâsana called by adepts the chief of all the âsanas.40.

छतुरशीति-पीठेष्हु सिद्धमेव सदाभ्यसेत |
दवासप्तति-सहस्राणां नाडीनां मल-शोधनम || ४१ ||

chaturaśīti-pīṭheṣhu siddhameva sadābhyaset |
dvāsaptati-sahasrāṇāṃ nāḍīnāṃ mala-śodhanam || 41 ||

Out of the 84 Âsanas Siddhâsana should always be practised, because it cleanses the impurities of 72,000 nâḍîs.41.

आत्म-धयायी मिताहारी यावद्द्वादश-वत्सरम |
सदा सिद्धासनाभ्यासाद्योगी निष्ह्पत्तिमाप्नुयात || ४२ ||

ātma-dhyāyī mitāhārī yāvaddvādaśa-vatsaram |
sadā siddhāsanābhyāsādyoghī niṣhpattimāpnuyāt || 42 ||

By contemplating on oneself, by eating sparingly, and by practising Siddhâsana for 12 years, the Yogî obtains success.42.

किमन्यैर्बहुभिः पीठैः सिद्धे सिद्धासने सति |
पराणानिले सावधाने बद्धे केवल-कुम्भके |
उत्पद्यते निरायासात्स्वयमेवोन्मनी कला || ४३ ||

kimanyairbahubhiḥ pīṭhaiḥ siddhe siddhāsane sati |
prāṇānile sāvadhāne baddhe kevala-kumbhake |
utpadyate nirāyāsātsvayamevonmanī kalā || 43 ||

Other postures are of no use, when success has been achieved in Siddhâsana, and Prâṇa Vâyû becomes calm and restrained by Kevala Kumbhaka.43.

तथैकास्मिन्नेव दॄढे सिद्धे सिद्धासने सति |
बन्ध-तरयमनायासात्स्वयमेवोपजायते || ४४ ||

tathaikāsminneva dṝḍhe siddhe siddhāsane sati |
bandha-trayamanāyāsātsvayamevopajāyate || 44 ||

Success in one Siddhâsana alone becoming firmly established, one gets Unmanî at once, and the three bonds (Bandhas) are accomplished of themselves.44.

p. 8

नासनं सिद्ध-सदॄशं न कुम्भः केवलोपमः |
न खेछरी-समा मुद्रा न नाद-सदॄशो लयः || ४५ ||

nāsanaṃ siddha-sadṝśaṃ na kumbhaḥ kevalopamaḥ |
na khecharī-samā mudrā na nāda-sadṝśo layaḥ || 45 ||

There is no Âsana like the Siddhâsana and no Kumbhaka like the Kevala. There is no mudrâ like the Khechari and no layalike the Nâda (Anâhata Nâda.)


No comments:

Post a Comment