Monday, May 21, 2018

Yoganushasanam - Sutras with meaning in sanskrit

🌻🌻🌻
 *तदा द्रष्टुः स्वरूपेऽवस्थानम्।।1.3।।* 

 *पदच्छेदः* 

तदा द्रष्टुः स्वरूपे अवस्थानम्।


 *समासाः* 

स्वस्य रूपं - स्वरूपे। तस्मिन - स्वरूपे। _षष्ठीतत्पुरुषः।_ 


 *केषाञ्चन पदानामर्थः* 

 _द्रष्टुः_ - यः पश्यति सः द्रष्टा, तस्य। 

 _अवस्थानम्_ - स्थितिः। वासः।


 *तात्पर्यम्* 

यदा चित्तवृत्तिनिरोधः भवति तदा पुरुषः, द्रष्टा, स्वरूपे स्थितः भवति इति।

✏...श्रीनीतः।
🌻🌻🌻

No comments:

Post a Comment