Monday, May 21, 2018

Train friend-Sanskrit essay

*स्वर्वाणीप्रकाशः* (वाट्साप् गणः) 
💐सोमवासरः (09-04-18) चैत्रशुक्लनवमी☺
✍प्रस्तावविषयः-- रेलयानमित्रम् 🤝


जीवने मैत्रीसम्पादनम् अनेकविधानि भवन्ति तेषु यात्रावेलायां मित्रसम्पादनमेकम्। रेलयानमाश्रित्य निरन्तरं बहवो जनाः कार्यस्थानं  गच्छन्ति तादृशेषु यात्रावसरेषु परिचितानि मुखानि बहूनि भवन्ति। कालक्रमेण सम्भाषणद्वारा तथा परस्परचायादि पानीयानां विनिमयेन सुहृद्बन्धो जायते। एवं सुहृदः सुदीर्घयात्रायाम् अपि भवन्ति। अस्मिन्नवसरे जनाः परस्परं प्रायः राष्‍ट्रविषये अन्यसामाजिकविषये च चर्चां कुर्वन्ति। एवं निरन्तरपरिचयेन आत्मीयतां प्राप्नुवन्ति। किन्तु केचन जना अपरिचितानां मैत्रीं नेच्छन्ति तादृशाः यात्रावसरे तूष्णीम् उपविशन्ति। जनानां रुचिर्भिन्ना इत्येव स्यात् तत्र कारणं। अपरिचितानाम् उपरि पूर्णविश्वासं कृत्वा वञ्चिता: न भवेम। यथा अन्यमेखलासु तथा अत्रापि व्यवहारे श्रद्धा दातव्या सर्वैः। 


न कश्चित् कस्यचिन्मित्रं
न कश्चिकस्य चिद्रिपुः । व्यवहारेण जायन्ते मित्राणि रिपवस्तथा ॥


यत्किमपि भवतु  सज्जनमैत्र्या सर्वेषाम् औन्नत्यमेव सम्भवन्ति तथा दुर्जनसंसर्गात् विपरीतफलमपि भवति।अत आरम्भे एव मैत्रीभावो न त्यक्तव्यः यतः कः कस्य आत्ममित्रं भवतीति कालान्तरेण एव ज्ञायते। इत मन्दहासपूर्वकं सहयात्रिकं पश्यामः भवितव्यं भवत्येव।। 😄

यानि कानि च मित्राणि कर्त्तव्यानि शतानि च । पश्य मूषिकमित्रेण कपोता मुक्तबन्धनाः।। 


🙏🙏🙏

- सुनीश् नम्बूतिरि

No comments:

Post a Comment