*स्वर्वाणीप्रकाशः* (वाट्साप् गणः)
🔍बुधवासरः (11-04-18) चैत्रकृष्णैकादशी🧐
✍प्रस्तावविषयः-- अन्वेषणम् 🤔
जीवनं नाम अन्वेषणं जनाः किम् अन्वेषयन्ति इति प्रश्ने सति अनेकानि उत्तराणि भवितुम् अर्हन्ति। सामन्यतया जनाः जीवने सुखम् अन्वेषणं कुर्वन्तीति वक्तुं शक्नुमः नोचेत् औन्नत्यम् अन्वेषयन्ति इत्यपि वदामः। सुखाय अन्वेषणं नतु केवलं मनुष्याणां कार्यम् अपितु सर्वे जन्तवः स्वस्य सुखान्वेषणतत्पराः भवन्ति।
अपराधिनाम् कृत्यानि शास्त्रीयरीत्या अन्वेषणं कृत्वा नियमपालकाः तेषां कृते दण्डनम् दापयन्ति। तादृशान्वेषणानि अद्यत्वे प्रसिद्धानि।
मनुष्याणां जिज्ञासाकारणेन
अन्वेषणकथाः साहित्ये जनप्रियकथाः भवन्ति।
अस्माकं रामायणेऽपि सीतामातुः अन्वेषणमेव खलु कथायाः केन्द्रांशम्।
सृष्टे आरम्भकालादेव मनुष्याणाम् अन्वेषणतत्परतां द्रष्टुं शक्नुमः मनुष्याः सहजतया जिज्ञासवः ते आत्मान्वेषणतत्पराश्च भवन्ति। तेषां ब्रह्मावलोकधिषणा एतदेव वास्तविकम् आत्मान्वेषणम् इति भागवतादि पुराणेषु प्रतिपादितम्
पण्डिता अपि एतदेव कथयन्ति ।
जन्ममरणरहस्यान्वेषणं प्रपञ्चिक रहस्यतत्त्वानाम् अन्वेषणञ्च शास्त्रान्वेषणछात्राणां मुख्यं कार्यम् अस्ति। अस्माकं पूर्विकाः ऋषीश्वरा अपि निरन्तरम् आत्मान्वेषणे निरता आसन् भारतीयविचारानुसारं स्थूलप्रापञ्चिकविषयाः तथा सूक्ष्मानि आत्मतत्त्वानि द्वयमपि परस्परपूरकत्वेन परिगण्यन्ते स्म। ऋषयः सर्वे आत्मावलोनं कृत्वैव ज्ञानार्जनं कृतवन्तः। आधुनिकशास्रमपि विकस्वरमेव निरन्तरगवेषणद्वारा ऋषीणां ज्ञानसागरे शास्त्रस्यापि विलयं भवतीति निश्चयेन वक्तुं शक्यते। अस्मिन्नेवरीत्या पश्यामश्चेत् लोके सर्वत्रापि अन्वेषणमेव अस्तीति निर्णेतुं शक्नुमः।।
🙏🙏🙏
~ सुनीश् नम्बूतिरि
No comments:
Post a Comment