बाल्यकालेऽहं विद्यालये सती बहवः प्रश्नान् पृच्छामि स्म।
एकदा आङ्गलशिक्षिकां पृष्टवती किमर्थं आङ्ग्लभाषायां कांश्चन वर्णान् न उच्चारयामः इति यथा Hour, Honest, Honour इत्येतेषु पदेषु "H" .
शिक्षिका - वयं तान् न त्यजामः ते तत्रैव तूष्णीं तिष्ठन्ति।
मम तु शिरोभ्रमोऽभवत्।
....???)
मध्यान्हभोजनसमये अध्यापिका तस्याः भोजनपेटिकां मम हस्ते दत्त्वा उष्णींकृत्वा आनयत्विति आज्ञापयति।
अहं भोजनं सम्पूर्णतया खादित्वा
रिक्तपात्रं तां दत्तवती।......!!
शिक्षिका - " किमभवत्, रिक्तपात्रं कथम् ? भोजनं कुत्र?
अहम् - महोदये! "Heat" अत्र "H" वर्णः मौनेन तिष्ठन्नासीत्। अतः ..........
No comments:
Post a Comment