Tuesday, May 8, 2018

Chair- simple sentences in sanskrit

Courtesy: Sri.trilokinath mishra 
*ॐ श्रीरामचन्द्राय नमः ॥ वन्देमातरम् ॥*
🕉🕉🙏🙏🇮🇳🇮🇳😊😊
   *★ आस् -- बैठना ★*

आस्ते    आसाते    आसते
आस्से    आसाथे    आध्वे
आसे     आस्वहे    आस्महे

*•१-)सः/अयं बालकः रेणौ आस्ते ।*
    = वह यह बच्चा धूल पर बैठता है ।

*•२-)सभायां जनाः आसन्दिकासु आसते ।*
    = सभा में लोग कुर्सियों पर बैठते हैं ।

*•३-)त्वं भोजनकाले कटे आस्से ।*
    = तुम भोजन के समय चटाई पर बैठते/बैठती हो ।

*•४-)यूयं मन्दिरे भूमौ आध्वे ।*
    = तुम सब मन्दिर में जमीन पर बैठते हो ।

*•५-)अहं पद्मासने आसे ।*
    = मैं सुखासने में बैठता हूँ ।

*•६-)आवां युगपद् आस्वे ।*
    = हम दोनों एकसाथ बैठते हैं ॥

*ॐ॥ जयतुसंस्कृतम्॥जयतुभारतम् ॥ॐ*

No comments:

Post a Comment