Tuesday, April 3, 2018

Sloka from meghadhoota

*॥कालिदासविरचितस्य मेघदूतस्य त्रिंशच्छ्लोकाः॥*

कश्र्चित्कान्ताविरहगुरुणा स्वाधिकारात् प्रमत्तश्
    शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः।
यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु
    स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १ ॥

तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी
    नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः।
आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं
    वप्रक्रीडापरिणतगजप्रेक्षणीयन् ददर्श ॥ २ ॥

तस्य स्थित्वा कथमपि पुरः कौतुकाधानहेतो-
    रन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ ।
मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः
    कण्ठाश्लेषप्रणयिनि जने किम्पुनर्दूरसंस्थे ॥ ३ ॥

धूमज्योतिस्सलिलमरुतां सन्निपातः क्व मेघस्
    सन्देशार्थः क्व पटुकरणैः प्राणिभिः प्रापणीयाः।
इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे
    कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ ५ ॥

जातं वंशे भुवनविदिते पुष्कलावर्तकानाञ्
    जानामि त्वाम्प्रकृतिपुरुषङ्कामरूपम्मघोनः।
तेनार्थित्वन्त्वयि विधिवशाद्दूरबन्धुर्गतोऽहं
    याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ ६ ॥

सन्तप्तानान् त्वमसि शरणन् तत् पयोद ! प्रियायास्
    सन्देशम् मे हर धनपतिक्रोधविश्लेषितस्य ।
गन्तव्या ते वसतिरलका नाम यक्षेश्वराणाम्
    बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥ ७ ॥

No comments:

Post a Comment