Courtney: Sri.Trilokinath mishra
*ॐ श्रीओङ्कारेश्वराय नमः ॥*
🕉🌷💐🚩🙏🌻🌹🕉
*🌻~ओङ्कारेश्वर-ज्योतिर्लिङम्~🌻*
*ओङ्कारेश्वर-ज्योतिर्लिङ्गं मध्यप्रदेशस्य प्रसिद्ध-नगर-इन्दौरस्य समीपं स्थितम् अस्ति । यत्र इदं ज्योतिर्लिङ्गं स्थितम् अस्ति तत्र नर्मदा नदी प्रवहति गिरिं च परितः सरितः प्रवाहनेन अत्र ॐ आकृतिः रचति ।ॐ शब्दस्य उत्पत्तिः ब्रह्मणः आस्यात् अभवत् । अतः कस्यचित् अपि धार्मिकशास्त्रस्य वेदपाठः वा ओङ्कारेण सह एव क्रियते । एतत् ज्योतिर्लिङ्गम् ओङ्कारस्य अर्थात् ॐ इत्यस्य आकारं स्वीकृतम् अस्ति । अनेन एतत् ओङ्कारेश्वरनाम्ना ज्ञायते ।*
🌄🌄🌄🌄🌄🌄🌄🌄
*🌷★ओंकारेश्वर★🌷*
ओंकारेश्वर ज्योतिर्लिंग मध्य प्रदेश के प्रसिद्ध शहर इंदौर के समीप स्थित है। जिस स्थान पर यह ज्योतिर्लिंग स्थित है, उस स्थान पर नर्मदा नदी बहती है और पहाड़ी के चारों ओर नदी बहने से यहां ऊं का आकार बनता है। ऊं शब्द की उत्पति ब्रह्मा के मुख से हुई है। इसलिए किसी भी धार्मिक शास्त्र या वेदों का पाठ ऊं के साथ ही किया जाता है। यह ज्योतिर्लिंग औंकार अर्थात ऊं का आकार लिए हुए है, इस कारण इसे ओंकारेश्वर नाम से जाना जाता है।
*ॐ॥ जयतुसंस्कृतम् ॥ जयतुभारतम् ॥ॐ*
No comments:
Post a Comment