हरेस्त्वात्मा हरश्चैव हरस्यात्मा हरिस्तथा |
इत्थं यः कल्पयेत्तस्मै प्रसन्नौ हरिशंकरौ || ३९ ||
नारायण इदं सर्वं जगत्सदसदात्मकम् |
नारायणस्य चैकांशे स्थितं सर्वमिदं जगत् || ४० ||
मनश्च करणं प्राणो नारायणात्प्रजायते |
खं वायुर्ज्योतिरापश्च पृथिवी विश्वधारिणी || ४१ ||
ब्रह्मा प्रजायते तस्मान्नारायणाच्चतुर्मुखः |
रुद्रः पंचाननश्चैव नारायणादजायत || ४२ ||
इंद्रः प्रजापतिश्चैव द्वादशादित्यनामकाः |
रुद्रा वसव इत्येते सर्वच्छंदांस्यपि स्मृताः || ४३ ||
समुत्पद्यन्त इत्याहुः प्रवर्तन्ते तथैव च |
प्रलीयंते च तस्मिन्वै नारायणे परात्मनि || ४४ ||
(इति ऋग्वेदशिरोसारः)
*[नारायणशतक]*
No comments:
Post a Comment