Wednesday, April 4, 2018

Meaning of sandhya -Sanskrit

Courtesy: Sri.A.Mandana Mishra ।।सन्ध्या।।
=================================
सन्ध्या, स्त्री, (सं सम्यक् ध्यायत्यस्यामिति स + ध्यै चिन्तने + "आतश्चोपसर्गे । इत्यङ् । यद्बा, सन्दधातीति । सं + धा + "अघ्न्यादयश्च ।" उणा० ४ । ११२ । इति यक्प्रत्ययेन निपा- तितः ।) कालविशेषः । स तु दिवारात्रि- सम्बन्धिदण्डद्वयरूपः । तत्पर्य्यायः । पितृप्रसूः २ । इत्यमरः ॥ सन्धा ३ द्विजमैत्री ४ । इति भरत- धृतवाचस्पतिः । सायम् ५ दिनान्तम् ६ निशादि ७ दिवसात्ययम् ८ । इति राज- निघण्टुः॥ सायाह्नः ९ विकालः १० ब्रह्म- भूतिः ११ सायम्१२ । इति शब्दरत्नावली ॥ सा च कालस्य भार्य्या । यथा, -- "कालस्य तिस्रो भार्य्याश्च सन्ध्यारात्रिदिनानि च याभिर्विना विधात्रा च संख्यां कर्त्तुं न शक्यते ॥" इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १ अध्यायः ॥ * ॥ रात्रेराद्यन्तदण्डचतुष्टयात्मककालः । यथा, -- सायंसन्ध्यानिषेधकाला यथा । कर्म्मोपदेशिन्यां व्यासः । "संक्रान्त्यां पक्षयोरन्ते द्वादश्यां श्राद्धवासरे । सायंसन्ध्यां न कुर्व्वीत कृते च पितृहा भवेत् ॥" इति तिथ्यादितत्त्वम् ॥ * ॥ तत्काले शयनादिनिषेधो यथा, -- "स्वप्नमध्ययनं स्नानमुद्वर्त्तं भोजनं गतिः । उभयोः सन्ध्ययोर्नित्यं मध्याह्ने चैव वर्ज्जयेत् ॥" इति कौर्म्मे १५ अध्यायः ॥ नदीविशेषः । युगसन्धिः । इति मेदिनी ॥ चिन्ता । संश्रवः । सीमा । सन्धानम् । कुसुम- विशेषः । इति हेमचन्द्रः ॥
अमरकोशः
सन्ध्या स्त्री।
सन्ध्या
समानार्थक:सन्ध्या,पितृप्रसू
1।4।3।1।4
प्रभातं च दिनान्ते तु सायं सन्ध्या पितृप्रसूः। प्राह्णापराह्णमध्याह्नास्त्रिसन्ध्यमथ शर्वरी॥
: प्रत्यूषः, दिनान्तः, प्राह्णापराह्णमध्याह्नाः
पदार्थ-विभागः : , द्रव्यम्, कालः

No comments:

Post a Comment