Friday, April 13, 2018

Kanya dhanam -Sanskrit essay

गुरुवासरः (01-03-18) चतुर्दशी💝
✍प्रस्तावविषयः-- कन्यादानम्🧚🏻‍♀

कन्यादानं विवाहस्य अपर नामम | कन्यायाः मातपितरौ वरं महाविष्णु स्वरूपं भाव्या (मत्वा?) स्वयं पुत्रिकां दानं कुर्वन्तौ | एतत कन्यादानं विवाह कार्यक्रमे मुख्य प्रसङ्गा अस्ति | अतः  विवाहस्य अपर नामं कन्यादानम | सर्व दानेषु कन्यादानं अत्युत्तमम इति मन्यते | स्व पुत्रिकां यः कश्चित् अन्य कुटुम्बे  त्यजनं  बहु कष्टम भवति मातपितरौ | 'कन्या' काचित अचेतनं वास्तु नास्ति न जीव जंतु | परन्तु  जनाः  किमर्धं  'कन्यादानं' इति शब्दम प्रयोगम कुर्वन्ति ? एतत चर्चा यत्र तत्र यदा कदपि कारणीयम | अन्यानि दानानि इव कन्यादानान्तराम 'न मम' इति वाक्यं न उच्यते | दानान्तरमपि स्व पुत्रिका स्वपुत्रिका हि वर्तते खलु !

--पुरुषोत्तमः शिष्ट्ला

No comments:

Post a Comment