Tuesday, March 20, 2018

Clean inside more - That is life - Advice in Sanskrit

ॐ नमः लम्बोदराय ॥ जय महादेव ॥

   ~~~~एकः उपदेशः~~~~
   """"""""""""""""""""""""""""""""""""""
🌄एकं वरिष्ठजनं मिलितवान् तु अहं निवेदनं कृतवान् यत् जीवनस्य कञ्चित् उपदेशं ददातु मह्यम् !!
🌟एक बुज़ुर्ग इंसान से मुलाक़ात हुई तो मैंने गुज़ारिश की.. कि जिंदगी की कोई नसीहत दीजिये मुझे....

🌄तेन विचित्रः प्रश्नः कृतः यत् कदाचित् पत्राणि प्रक्षालितानि त्वया ?
🌟उन्होंने अज़ीब सवाल किया कि कभी बर्तन धोये हैं?

🌄अहं तस्य प्रश्ने चकितः अभवं शिरः च नमयित्वा अकथयं यत् भोः प्रक्षालितवान् अस्मि ।
🌟मैं उनके सवाल पर हैरान हुआ और सर झुका कर कहा कि.. जी धोये हैं।

🌄सः अपृच्छत् ! किम् अशिक्षथाः ?
🌟पूछने लगे..क्या सीखा??

🌄अहं किञ्चित् प्रत्युत्तरं न दत्तवान् ।
🌟मैंने कोई जवाब नहीं दिया ।


🌄सः अस्मयत अकथयत् च !
🌟वो मुस्कुराये और कहने लगे ।

🌄पात्रं बहेः अल्पं अन्तः च अधिकं प्रक्षालनं भवति ! अलम् इदमेव जीवनमस्ति ॥
🌟"बर्तन को बाहर से कम और अंदर से ज्यादा धोना पड़ता है..... बस यही जिंदगी है ॥

🌹जयतु संस्कृतम् ॥ जयतु भारतम्॥🌹

No comments:

Post a Comment