2.3.16
नमःस्वस्तिस्वाहास्वधा ऽलंवषड्योगाच् च २.३.१६
नमः स्वस्ति स्वाहा स्वधा अलम् वषटित्येतैर् योगे चतुर्थी विभक्तिर् भ्वति। नमो देवेभ्यः। स्वस्ति प्रजाभ्यः। स्वाहा अग्नये। स्वधा पितृभ्यः। अलं मल्लो मल्लाय। अलम् इति पर्याप्त्यर्थग्रहणम्। प्रभुर्मल्लो मल्लाय। शक्तो मल्लो मल्लाय्। वशडग्नये। वषडिन्द्राय। चकारः पुनरस्य एव समुचयार्थः। तेन आशीर्विवक्षायाम् अपि षष्ठीं वाधित्वा चतुर्थ्येव भवति। स्वस्ति गोभ्यो भूयात्। स्वस्ति ब्राह्मणेभ्यः।
No comments:
Post a Comment