स्वागतगीतिका
स्वरः_- तुम अगर साथ देने का वायदा करो......
स्वागतं श्रीमतां धीमतां स्वागतम्,
स्वागतं शोभितं हार्दिकं स्वागतम्!
धन्यभागाः वयं ते$भवद् दर्शनम्,
व्याहरामः शुभं मङ्गलं स्वागतम्!!
स्वागतं श्रीमतां धीमतां स्वागतम्,
स्वागतं शोभितं हार्दिकं स्वागतम्!!१!!
आगतेनैव ते मे मनोरञ्जितम्,
स्वागतेनैव ते देहरोमाञ्चितम्!
वर्धितं स्पन्दनं प्राङ्गणं हर्षितम्,
तृप्तनेत्राः वयं स्वागतं कुर्महे!!
स्वागतं श्रीमतां धीमतां स्वागतम्,
स्वागतं शोभितं हार्दिकं स्वागतम्!!२!!
हार्दश्रद्धार्पितैः प्रेमपूर्णार्चितैः,
अक्षतैः कुङ्कुमैः पुष्पमालार्पणैः!
आर्द्रनेत्रैः मुदा भावपूर्णैः स्मितैः,
माननीयाः! वयं स्वागतं कुर्महे!!
स्वागतं श्रीमतां धीमतां स्वागतम्,
स्वागतं शोभितं हार्दिकं स्वागतम्!!३!!
संस्कृतेः पालकं सभ्यसामाजिकम्,
नायकं लोकवन्द्यं प्रशस्यं प्रियम्!
चेतसा सुन्दरं सत्यनिष्ठं बुधम्
दानदक्षं दयालुं कृपालुं नुमः!!
स्वागतं श्रीमतां धीमतां स्वागतम्,
स्वागतं शोभितं हार्दिकं स्वागतम्!!४!!
राष्ट्रभक्तं वरं कार्यसक्तं परम्,
देशरक्षारणे सक्षणं तत्परम्!
धर्मनिष्ठं गरिष्ठं वरिष्ठं गुणैः,
भारतीनन्दनं वन्दनं सन्दधे!!
स्वागतं श्रीमतां धीमतां स्वागतम्,
स्वागतं शोभितं हार्दिकं स्वागतम्!!५!!
स्वस्थचित्तः सुवित्तः सदायुष्यमान्,
सुप्रतापी यशस्वी सुखी त्वं भवेः!
आर्य! विद्याव्रतानामियं कामना,
स्वागते ते रतानामियं भावना!!
स्वागतं श्रीमतां धीमतां स्वागतम्,
स्वागतं शोभितं हार्दिकं स्वागतम्!!६!!
रचनाकारः/प्रस्तोता
डॉ.नरेश कुमार धीमान्
प्राचार्यः
दोआबा कालेज, जालन्धर (पंजाब)
No comments:
Post a Comment