⛳बुधवासरः (29-11-17) 💐
✍प्रस्तावविषयः-- भीष्मः🏹
भीष्मः महाभारतस्थः प्रसिद्धः कथापुुरुषः।कुरुवंशस्य राज्ञः शन्तनोः तथा गङ्गादेव्याः च पुत्रोऽस्ति भीष्मः। गाङ्गेयः
देवव्रतः इत्यपि प्रसिद्धः। भीष्मः पाण्डवानां कौरवाणां च पितामह आसीत्। स्वेच्छया एव मरणं भवतीति वरेण अनुग्रहीतोऽप्यासीत्। नित्यब्रह्मचारी धीरः युध्दवीरः निस्वार्थः सत्यसन्धः स्ववचनेषु अचलः एते सर्वे भीष्मस्य विशेषेणानि।
*भीष्मस्य जननम्*
वसिष्ठशापात् प्रभासः नाम एकः वसुः अग्रिमजने भीष्मस्य रूपेण जन्मं प्राप्नोत् इति कथा। एकदा शन्तनु: गङ्गातटे एकां सुन्दरीं दृष्ट्वा तां विवाहाय प्रेरितवान्। यदि मम कार्येषु कदापि विरोधः न करोषि तर्हि विवाहार्थम् अनुमतिं दास्यामि इत्युक्तवती सा। राजा तद् अङ्गीकृत्य विवाहं कृतवान्। वस्तुतः सा गङ्गादेवी आसीत्। विवाहानन्तरं सा पुत्रान् गङ्गायाम् उपेक्षितवती पूर्ववचनानुसारं राजा शन्तनुः तस्याः नीचप्रवृत्तिं दृष्ट्वाऽपि किमपि अप्रियवचनं नोक्तवान्। एवमेव यदा सा अष्टमपुत्रस्य उपेक्षाय उद्युक्ता जता तदा राजा तां विरोधं कर्तुं सज्जः अभवत् । अस्मिन्नवसरे पुत्रः यदा युवको भविष्यति तदानीं प्रत्यर्पयिष्यामि इत्युक्त्वा पूर्ववचनभङ्गात् सा गङ्गा महाराजं त्यक्त्वा गतवती।कालान्तरे एषः पुत्र एव भीष्म इति प्रसिद्धो जातः। यदा भीष्मः युवक अभवत् तदा गङ्गां राज्ञे दत्तवती।गच्छता काले शन्तनोः आग्रहपूरणार्थं भीष्म उग्रशपथं कृत्वा नित्यब्रह्मचर्यं स्वीकृतवान्।
*कुरुक्षेत्रे भीष्मः*
कुरुक्षेत्रे कौरवाणां पक्षे स्थित्वा भीष्मः घोरं युद्धमकरोत्। युद्धस्य नवमदिने भीष्म अत्यन्तं प्रहरणशक्त्या पाण्डवपक्षे बहुनाशं कृतवान्। भगवतः कृष्णस्य परमभक्तो भीष्मः रणे कृष्णेन मम हानिर्भवतु इति प्रकाङ्क्षति स्म। भीष्म अपारज्ञानी सर्वेषां कृते उपदेशाः तेन प्रदत्ताः। श्रीमद्भागवते भीष्मस्तुतिः गभीरा वर्तते। शरशय्यायां शयन्नपि तत्तोपदेशम् अददात्। युधिष्ठिराय विष्णुसहस्रनामस्तोत्रस्य उपदेशेन निखिललोकाय संसारदुःखनिवारणमार्गं अदर्शयत्। दौर्भाग्यवशात् अधर्मपक्षे स्थित्वा युद्धं कृतवान् इत्यनेन भीष्मः स्वयमेव पीडाम् अनुभवति स्म। पाण्डवाय भीष्मस्योपरि विजयं कथं प्राप्तव्यम् इत्यपि तेनैव सूचितः इत्यनेन तस्य महत्त्वं द्योतते ननु । एतेन अर्जुनगर्वभङ्गः जातः। अन्ते भीष्मः स्वयमेव स्वस्य वचनपालनं कृत्वा युद्धनीतिम् अनुसृत्य भूमौ पतितवान्। तत उत्तरायणकालपर्यन्तं शरशय्यायाम् आत्मानं समर्प्य महद्वचनानि उपदिशन् उपदिशन् पञ्चत्वं प्राप्नोत्।।
🙏🙏🙏🙏
~ सुनीश् नम्बूदिरि @सुनीश् नम्बूतिरि
No comments:
Post a Comment