Thursday, November 2, 2017

Tulasi stotram in sanskrit

*🌿तुलसीस्तोत्रम्🌿*

जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रयबल्लाभे।
यतो ब्रह्मादयो देवाः सृष्टिस्थित्यन्तकारिणः॥1॥
🌿🌿🌿🌿🌿🌿🌿🌿🌿
 _नामस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे।_
नमो मोक्षप्रदे देवि नमः सम्पत्प्रदायिके॥2॥
🌿🌿🌿🌿🌿🌿🌿🌿🌿
_तुलसी पातु मां नित्यं सर्वापाद्भ्योऽपि सर्वदा।_
_कीर्तितापि स्मृता वापि पवित्रयति मानवम्॥3॥_
🌿🌿🌿🌿🌿🌿🌿🌿🌿
_नमामि शिरसा देवीं तुलसीं विलसत्तनुम्।_
_यां दृष्ट्वा पापिनो मर्त्या मुच्यन्तेसर्व किल्बिषात्॥4॥_
🌿🌿🌿🌿🌿🌿🌿🌿🌿
_तुलस्या रक्षितं सर्वं जगदेतच्चराचरम्।_
_या विनिहन्ति पापानि दृष्ट्वा वा पापिभिर्नरैः॥5॥_
🌿🌿🌿🌿🌿🌿🌿🌿🌿
नमस्तुलस्यतितरां यस्यै बद्ध्वाञ्जलिं कलौ।
कलयन्ति सुखं सर्वं स्त्रियो वैश्यास्तथाऽपरे॥6॥
🌿🌿🌿🌿🌿🌿🌿🌿🌿
_तुलस्या नापरं किंचिद्दैवतं जगतीतले।_
_यथा पवित्रितो लोको विष्णुसंगेन वैष्णवः॥7॥_
🌿🌿🌿🌿🌿🌿🌿🌿🌿
_तुलस्याः पल्लवं विष्णोः शिरस्यारोपितं कलौ।_
_आरोपयति सर्वाणि श्रेयांसि वरमस्तके॥8॥_
🌿🌿🌿🌿🌿🌿🌿🌿🌿
_तुलस्यां सकला देवा वसन्ति साततं यतः।_
_अतस्तामर्चयेल्लोके सर्वान् देवान् समर्चयन्॥9॥_
🌿🌿🌿🌿🌿🌿🌿🌿🌿
_नमस्तुलसि सर्वज्ञे पुरुषोत्तमवल्लभे।_
_पाहि मां सर्वपापेभ्यः सर्वसम्पत्प्रदायिके॥10॥_
🌿🌿🌿🌿🌿🌿🌿🌿🌿
_इति स्तोत्रं पूरा गीतं पुण्डरीकेण धीमता।_
_विष्णुमर्चयता नित्यं शोभनैस्तुलसीदलैः॥11॥_
🌿🌿🌿🌿🌿🌿🌿🌿🌿
_तुलसी श्रीर्महालक्ष्मीर्विद्याविद्या यशस्विनी।_
_धर्म्या धर्मानना देवी देवीदेवमनःप्रिया॥12॥_
🌿🌿🌿🌿🌿🌿🌿🌿🌿
_महालक्ष्मीप्रियसखी देवी द्यौर्भूमिरचला चला।_
_षोडशैतानि नामानि तुलस्याः कीर्तयन्नरः॥13॥_
🌿🌿🌿🌿🌿🌿🌿🌿🌿
_लभते सुतरां भक्तिमन्ते विष्णुपदं लभेत्।_
_तुलसी भुर्महालक्ष्मीः पद्मिनी श्रीर्हरिप्रिया॥14॥_
🌿🌿🌿🌿🌿🌿🌿🌿🌿
_तुलसि श्रीसखि शुभे पापहारिणि पुण्यदे।_
_नमस्ते नारदनुते नारायणमनः प्रिये॥15॥_
🌿🌿🌿🌿🌿🌿🌿🌿🌿
*।।श्रीपुण्डरीककृतं तुलसीस्तोत्रं सम्पूर्णम्।।*
    ________✡_________

No comments:

Post a Comment