Tuesday, November 28, 2017

Sanskrit subhashitam

*भज गोविन्दम्*

प्रणायामं प्रत्याहारं नित्यानित्यविवेकविचारम् |
जाप्यसमेत समाधिविधानं
कुर्ववधानं महदवधानम् || ३०


_*पदविभाग:/पदार्ध:*_ 

प्रणायामं - प्राण अभ्यास:
प्रत्याहारं - इन्द्रिय निग्रहम् नित्यानित्य - नित्य अनित्य वस्तु
विवेक -  ज्ञान 
विचारम् - आत्मविचारम्
जाप्यसमेत  - मन्द्र जप सहित
समाधिविधानं - समाधिविधानं
कुरु अवधनं - चिन्तय
महदवधानम् - अधिक जाग्रतया

_*अन्वय:*_

प्रणायामं प्रत्याहारं नित्य अनित्य विवेक विचारम् जाप्यसमेत समाधिविधानं महदवधानम् कुरु अवधानम् |


_*तात्पर्यम्*_

श्री श्री शङ्कर भगवत्भादर् भज गोविन्दम् विरचितवान् | स: द्वादश श्लोक: पर्यन्तम् अवदत् | तदानन्तरं तस्य शिष्या: एकैक श्लोक: अवदन् | स: एष:  श्लोके  इति   उक्तवान -

प्राणायामं इन्द्रिय निग्रहं आत्मा नित्यम् प्रपञ्चं अनित्यं इति आत्म विचारं मन्द्र जपं समाधिविधानं - एतत् कार्यं  त्वम् कुरु | यमं नियमं आसनं प्राणायामं प्रत्याहारं धारणा ध्यानं समाधि: - इति अष्ट अङ्क: सन्ति | अत: साधन चतुष्टयं लब्धुं प्रयत्नं कुरु | पश्चात् सदा आत्म विचारम् कुरु |

अत: गोविन्दं पूजय | गोविन्दं पूजय !

_*सारदे पाहिमाम् ! शङ्करा रक्षमाम् !!*_

- *_शरवण:_* 🕉

No comments:

Post a Comment