Wednesday, November 8, 2017

Sanskrit essay on teacher's day

को नामाचर्य:? - यो ह्याचारं ग्राहयति,छात्रोपयोगिविषययान् संगृह्णाति, छात्रबुद्धिं विकासयति च,स आचार्य: ।

 उक्त च निरुक्ते -       
  आचार्य: कस्माात्?
 आचारं ग्राहयति । आचिनोत्यर्थानं । आचिनोति बुद्धिमिति वा ।।         
  य: सदाचार- शिक्षणपिर्वकं छात्रेषु जितेन्द्रियत्वं पोषयत्,स आचार्य: । अतो गुरूचार्यो वा सदा देववत् पुज्य: ।


*गुरुनिन्दाकरणीया सर्वदा विश्वासः भवेत् गुरौ।*
*आत्मज्ञानं गुरुणैव नारायणः मिलति तदैव च।।*


वेदादिशास्त्रमर्मज्ञान् 
सदसन्मार्गबोधिन: ।
विद्याप्रदायिनो नौमि 
नित्यं प्रियगुरून् हृदा ।।

अज्ञाननाशरूपाय 
विद्याबुद्धिप्रदायिने ।
वरदाय सुदिव्याय 
सुगुरवे नमो नम: ।।

शिक्षकदिवसावरे  निखिलशिक्षकानां चरणेषु शब्दपुष्पमिदं समर्पये।

शिक्षकदिवसस्य अवसरेSस्मिन्  नैकश: शुभकामना: ।
💐💐💐💐💐
🙏 🙏 🙏 🙏 🙏
🌷🌷🌷🌷🌷

No comments:

Post a Comment