प्रारंभ-लोकोक्तिषु त्रयोदशी (१३) लोकोक्तिः
प्रारंभ-लोकोक्तिषु त्रयोदशी (१३) लोकोक्तिः
In the textbook it is also explained by the example -
युवको न गणयति दुःखं दास्यवृत्तेः, यतः … न चेतनवतां वृत्तिभयम् (अथवा) न उद्योगवतां वृत्तिभयम्
अ) संधि-विच्छेदान्कृत्वा -
- नोद्योगवताम् = न उद्योगवताम्("गुण"-स्वर-संधिः)
- युवको न = युवकः न (विसर्ग-संधिः)
युवकः न गणयति दुःखं दास्यवृत्तेः यतः …
आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च -
१. न (= no, not) इति अव्ययम् ।
२. चेतनवताम् – "चित्" (= to be mindful, to deliberate, to kindle) इति धातुः । "चेतनवत्" (= alert, living, vibrant, kindled, conscious, aware) इति विशेषणम् । अत्र पुंल्लिङ्गि । तस्य षष्ठी विभक्तिः बहुवचनं च ।
- वृत्तेः भयं इति वृत्तिभयम् (षष्ठी-तत्पुरुषः) ।
- वृत्तेः – "वृत्" (= to conduct life) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम "वृत्ति" (= inclination, tendency, aptitude, conducting life, profession) । तस्य षष्ठी विभक्तिः एकवचनं च ।
- भयम् – "भय" (= fear) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
४. उद्योगवताम् – "उद्योगवत्" (= industrious) इति विशेषणम् । अत्र पुंल्लिङ्गि । तस्य षष्ठी विभक्तिः बहुवचनं च ।
५. युवकः – "युवक" (= youth) इति पुंल्लिङ्गि नाम।तस्य प्रथमा विभक्तिः एकवचनं च ।
६. गणयति – "गण्" (= to count, to take note of, to mind) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
८. दास्यवृत्तेः - "दास्यवृत्ति" इति सामासिकं स्त्रीलिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनं च ।
- दास्यम् (एव) वृत्तिः इति दास्यवृत्तिः (प्रथमा-तत्पुरुषः)
- दास्यम् – "दास्य" (= servitude) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
- दास्यवृत्तिः = profession of servitude, conducting life by being a servant.
९. यतः (= because) इति अव्ययम्।
इ) अन्वया: अन्वयार्थाः च –
- न चेतनवतां वृत्तिभयम् = Alert and active persons would have no fear of conducting life or of sustenance. ( or अथवा)
- न उद्योगवतां वृत्तिभयम् = Industrious persons would have no fear of conducting life.
- युवकः न गणयति दुःखं दास्यवृत्तेः, यतः …= A youth does not mind the misery of servitude, because… (it earns him his daily bread).
ई) टीकाः टिप्पण्य: Comments and Notes -
- I came across the alternate wording of the सूत्रम् "न उद्योगवतां" in place of 'न चेतनवतां'. So both the wordings are given.
- The सूत्रम् brings to mind a सुभाषितम् –
- सद्विद्या यदि का चिन्ता वराकोदरपूरणे । शुकोऽप्यशनमाप्नोति राम-रामेति च ब्रुवन् ।।
- संधि-विच्छेदान् कृत्वा -
- सद्विद्या = सत्-विद्या
- वराकोदरपूरणे = वराक-उदर-पूरणे ।
- शुकोऽप्यशनमाप्नोति = शुकः अपि अशनम् आप्नोति
- रामेति = राम इति
- सत्-विद्या यदि का चिन्ता वराक-उदर-पूरणे । शुकः अपि अशनम् आप्नोति 'राम, राम' इति च ब्रुवन्
- वराकोदरपूरणे – "वराकोदरपूरण" इति सामासिकं नपुंसकलिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनं च ।
- वराकं उदरं इति वराकोदरं (कर्मधारयः) ।
- वराकोदरस्य पूरणं इति वराकोदरपूरणम् (षष्ठी-तत्पुरुषः) ।
- वराकम् – "वराक" (= poor, miserable) इति विशेषणम् । प्रायः नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
- उदरम् – "उदर" (= stomach, belly) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
- वराकोदरपूरणम् = Filling the poor stomach, "पापी पेट" !
- शुकः – "शुक" (= parrot) इति पुंल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
- अशनम् – "अश्" (= to eat) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम "अशन" (= eating, food) । तस्य द्वितीया विभक्तिः एकवचनं च ।
- आप्नोति – "आप्" (= to get) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
- ब्रुवन् – "ब्रू" (= to say, to utter) इति धातुः । तस्मात् कर्तरि-विशेषणं "ब्रुवत्" (= uttering) । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
- There is no need of worrying about filling the stomach, if one has good knowledge. Even a parrot earns his livelihood by prattling राम, राम.
- संधि-विच्छेदान् कृत्वा -
- सद्विद्या यदि का चिन्ता वराकोदरपूरणे । शुकोऽप्यशनमाप्नोति राम-रामेति च ब्रुवन् ।।
- The example sentence युवकः न गणयति दुःखं दास्यवृत्तेः seems to suggest that one should not mind being a servant, as long as it is earning the daily bread.
- The word चेतनवत् brings to mind भूतानामस्मि चेतना (10-22, श्रीमद्भगवद्गीता) – "I am the liveliness of all existence".
- So, to have no वृत्तिभयम्, to be free from the anxiety of how living will happen, we should be चेतनवत्, i.e be conscious of Him, who is 'the very liveliness of all existence'.
शुभमस्तु ।
-o-O-o-
प्रारंभ-लोकोक्तिषु द्वादशी (१२) लोकोक्तिः
प्रारंभ-लोकोक्तिषु द्वादशी (१२) लोकोक्तिः
In the textbook it is also explained by the example -
उपकृतः अपि अपकुरुते असाधुः, यतः …निकृतिप्रिया हि नीचाः
अ) संधि-विच्छेदान्कृत्वा -
- निकृतिप्रिया हि = निकृतिप्रियाः हि(विसर्ग-संधिः)
उपकृतः अपि अपकुरुते असाधुः यतः …नास्ति रत्नमखण्डितम्
आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च -
१. निकृतिप्रियाः - "निकृतिप्रि
- निकृतिः प्रिया यस्य सः निकृतिप्रियः (बहुव्रीहिः)
- निकृतिः – "नि + कृ" इति धातुः तस्मात् स्त्रीलिङ्गि नाम "निकृति" (= lowly act) । तस्य प्रथमाविभक्तिः एकवचनं च ।
- प्रिया – "प्रिय" (= affection) इति विशेषणम् । अत्र स्त्रीलिङ्गि । तस्य प्रथमाविभक्तिः एकवचनं च ।
- निकृतिप्रियः = one, who has affection for lowly act
२. हि(= only) इति अव्ययम् । There are different meanings of the word हि ३. नीचाः - "नीच" (= person of low calibre) इति विशेषणम् । । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनं च ।
४. उपकृतः - "उप + कृ" (= to do favour) इति धातुः तस्मात् कर्मणि-भूतकालवाचकं विशेषणम् "उपकृत" (= one, to whom favour has been done)। अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
५. अपि (= also, even if) इति अव्ययम्।
६. अपकुरुते - "अप + कृ" (= to act otherwise) इति धातुः । अत्र आत्मनेपदी । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ७. असाधुः - "असाधु" इति सामासिकं विशेषणम् । अत्र पुंल्
- न साधुः इति असाधुः (नञ्-तत्पुरुषः)
- साधुः – "साधु" (= ) इति सामासिकं विशेषणम् । अत्र पुंल्
लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च । - असाधुः =
८. यतः (= because) इति अव्ययम्।
इ) अन्वया: अन्वयार्थाः च –
- निकृतिप्रिया हि नीचाः= Persons of low calibre indulge in lowly acts only.
- उपकृतः अपि अपकुरुते असाधुः, यतः …निकृतिप्रिया हि नीचाः= Even when obliged by a favour, a bad person acts otherwise, because ….
ई) टीकाः टिप्पण्य: Comments and Notes -
- There are सुभाषितानि with the same theme –
- उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥ - पञ्चतन्त्र
- Trying to advise fools will result only into anger, just as feeding milk to serpents will only result in increasing their venom.
- Trying to advise fools will result only into anger, just as feeding milk to serpents will only result in increasing their venom.
- विद्वान् एवोपदेष्टव्यो नाविद्वांस्तु कदाचन । वानरानुपदिश्याथ स्थानभ्रष्टा ययुः खगाः ॥ – हितोपदेशः
- Give advise only to worthy, never to unwise. (See how) birds suffered their own fall, when they tried to advise the monkeys.
- Give advise only to worthy, never to unwise. (See how) birds suffered their own fall, when they tried to advise the monkeys.
- अमृतं किरति हिमांशुर्विषमेव फणी समुद्गिरति । गुणमेव वक्ति साधुर्दोषमसाधुः प्रकाशयति ॥
- The moon sheds cool light or nectar, a cobra vomits only poison. A good person speaks only what is good. A bad person will indulge in exposing the faults.
- The moon sheds cool light or nectar, a cobra vomits only poison. A good person speaks only what is good. A bad person will indulge in exposing the faults.
- इदं ते नापस्काय नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं न च मां अभ्यसूयति ॥ - श्रीमद्भगवद्गीता 18-67
- You should not say this to anyone, who is not amenable to penance, or to one who does not have devotion, or to one who is not worthy of listening to this or to one who hates me.
- You should not say this to anyone, who is not amenable to penance, or to one who does not have devotion, or to one who is not worthy of listening to this or to one who hates me.
- इदं अथर्वशीर्षं अशिष्याय न देयम् । … यो यदि मोहाद्दास्यति स पापीयान्भवति – गणपत्यथर्वशीर्ष
- This अथर्वशीर्षं is not to be passed on to one, who is not a worthy disciple. If someone gives to an unworthy, the giver also will become sinful.
- This अथर्वशीर्षं is not to be passed on to one, who is not a worthy disciple. If someone gives to an unworthy, the giver also will become sinful.
- विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते – ईशावास्योपनिषत्
- One who understands that (the ultimate principle) by knowing both – what is good knowledge and also what is foul knowledge, by being aware of foul knowledge, he will overcome death (basically all the obstacles) and by good knowledge, he will acquire immortality (or true, lasting happiness).
- याञ्चा मोघा वरमधिगुणे नाधमे लब्धकामा – कालिदासस्य मेघदूते
- Make requests to one who is highly placed, even if the requests may not be granted. Do not make requests to lowly persons, even if there is better chance of the requests being granted.
- All these 7 corollary quotations are worthy of independent study of each. I have just given a summary meaning.
- उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥ - पञ्चतन्त्र
- We should develop discretion about what to say to whom, whom to oblige or not. Even before starting an interaction with persons, we should develop the capability to assess them.
- Putting together this सूत्रम् by आचार्य चाणक्य and the याञ्चा मोघा … statement (7) of कालिदास we should beware that requests fulfilled by a lowly person will have ulterior motives of the lowly person himself, which can become nuisance value in the long run.
- The example sentence उपकृतः अपि अपकुरुते असाधुः itself reads like a लोकोक्तिः.
-o-O-o-
प्रारंभ-लोकोक्तिषु एकादशी (११) लोकोक्तिः
प्रारंभ-लोकोक्तिषु एकादशी (११) लोकोक्तिः
लोकोक्तिः – नास्ति रत्नमखण्डितम् (अ. 3 सू. 5)In the textbook it is also explained by the example -
बाल्ये सः विद्वान् भर्त्सनामाप यतः …नास्ति रत्नमखण्डितम् अ) संधि-विच्छेदा
- नास्ति = न अस्ति ("सवर्ण-दीर्घ"-स्वर-संधिः)
- रत्नमखण्डितम्= रत्नम् अखण्डितम्(व्यञ्जन-संधिः)
- भर्त्सनामाप = भर्त्सनाम् आप (व्यञ्जन-संधिः)
बाल्ये सः विद्वान् भर्त्सनाम् आप यतः …नास्ति रत्नमखण्डितम्
आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च -
१. न(= no, not) इति अव्ययम् ।
२. अस्ति - "अस्" (= to be) इति धातुः । तस्य (लटि) वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
४. अखण्डितम् - "अखण्डित" इति सामासिकं विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
- न खण्डितम् इति अखण्डितम् (नञ्-तत्पुरुषः)
- खण्डितम् – "खण्ड्" (= to break, to make pieces of) इति धातुः तस्मात् कर्मणि-भूतकालवाचकं विशेषणम् "खण्डित" (= cut, broken) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
- अखण्डितम् = unbroken, uncut
५. बाल्ये - "बाल्य" (= childhood) इति नपुंसकलिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनं च ।
६. सः - "तत्" (= this) इति सर्वनाम । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
८. भर्त्सनाम् - "भर्त्स्"(= to denounce, to chide) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम "भर्त्सना" (= chiding) । तस्य द्वितीया विभक्तिः एकवचनं च ।
९. आप - "आप्" (= to get) इति धातुः । तस्य अनद्यतन-(लङ्)-भूते प्रथमपुरुषे एकवचनम्
१०. यतः (= because) इति अव्ययम् ।
इ) अन्वया: अन्वयार्थाः च –
- अखण्डितम् रत्नम् न अस्ति = No jewel is uncut.
- सः विद्वान् बाल्ये भर्त्सनाम् आप यतः …नास्ति रत्नमखण्डितम्= That wise person did get chiding in childhood, because, no jewel is uncut.
ई) टीकाः टिप्पण्य: Comments and Notes -
- There is a proverb in Marathi टाकीचे घाव सोसल्याशिवाय देवपण येत नाही meaning stone can become an idol of God only after experiencing strokes of chisel.
- In श्रीमद्भगवद्गीता – प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः अनेकजन्मसंसिद्धस्ततो याति परां गतिम् (६-४५)
- सन्धि-विच्छेदान् कृत्वा -प्रयत्नात् यतमानः तु योगी संशुद्धकिल्बिषः अनेकजन्मसंसिद्धः ततः याति परां गतिम् ।।
- योगी तु Yogi, प्रयत्नात् यतमानः only when he strives अनेकजन्मसंसिद्धः over number of births and संशुद्धकिल्बिषः cleansed of all sins, faults and misgivings ततः thereafter परां गतिम् याति attains the ultimate.
- Chiseling of the stone or of raw diamond is like removing all faults and roughness and lack of shape or luster.
- By this सूत्रम् आचार्य चाणक्य gives the message that everything has to be earned by hard work.
- Author of the example sentence possibly had in mind biography of genius like Einstein. But the सूत्रम् is for everyone, genius or not genius. Anyone can shine in one's own chosen field, but only after hard work.
- In fact a simple example sentence can be क्लेशान् सहित्वा एव यशः लभ्यते, यतः नास्ति रत्नं अखण्डितम् Success comes only after hardships, because there is no jewel, which is uncut.
शुभमस्तु ।
-o-O-o-
प्रारंभ-लोकोक्तिषु दशमी (१०) लोकोक्तिः
प्रारंभ-लोकोक्तिषु दशमी (१०) लोकोक्तिः
लोकोक्तिः – नास्त्यग्नेर्दौर्बल्यम् (अ. 1 सू. 86)In the textbook it is also explained by the example -
दुष्टः अयं अतिमृदुः इति कुतः ? यतः …नास्त्यग्नेर्दौर्बल्यम् अ) सं
- नास्त्यग्नेर्दौर्बल्यम् = न अस्ति अग्नेः दौर्बल्यम्
- न अस्ति = नास्ति ("सवर्ण-दीर्घ"-स्वर-सं
धिः) - नास्ति अग्नेः = नास्त्यग्नेः ("यण्"-स्वर-संधिः)
- नास्त्यग्नेः दौर्बल्यम् = नास्त्यग्नेर्दौर्बल्यम् (विसर्ग-संधिः)
- न अस्ति = नास्ति ("सवर्ण-दीर्घ"-स्वर-सं
दुष्टः अयं अतिमृदुः इति कुतः ? यतः …
आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च -
१. न(= no, not) इति अव्ययम् ।
२. अस्ति - "अस्" (= to be) इति धातुः । तस्य (लटि) वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
४. दौर्बल्यम् - "दौर्बल्य" (= weakness) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
५. दुष्टः - "दुष्" (= to act badly) इति धातुः । तस्मात् कर्मणि-भूतकालवाचकं विशेषणम् "दुष्ट" (= bad person) । अत्र पुंल्लिङ्गि ।तस्य प्रथमा विभक्तिः एकवचनं च ।
६. अयम्- "इदम्" (= this) इति सर्वनाम। अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च । ७. अतिमृदुः - "अतिमृदु" (= very soft) इति विशेषणम् । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
८. इति (= as such) इति अव्ययम्।
९. कुतः(= from where) इति अव्ययम्।
१०. यतः (= because) इति अव्ययम्।
इ) अन्वया: अन्वयार्थाः च –
- अग्नेः दौर्बल्यम् न अस्ति = Fire has no weakness = Never think fire is weak = Never neglect fire, however small.
- दुष्टः अयं अतिमृदुः इति कुतः ? यतः …नास्त्यग्नेर्दौर्बल्यम् = This person is so bad; how come he seems so soft ? (Beware, his uncharacteristic softness may have ulterior motive, which would be dangerous).
ई) टीकाः टिप्पण्य: Comments and Notes -
- Hetal narrated a very telling experience. Mosquito coil was lit and everyone went to bed. Fire at the tip of a mosquito coil is not a very worrisome fire, right ? But, breeze caused end of window-curtain to catch fire from the coil. The fire spread and caused serious damage.
- This brings to mind a सुभाषितम् – अग्निः शेषः ऋणं शेषं शत्रुः शेषस्तथैव च । पुनः पुनः प्रवर्धेत तस्माच्छेषं न कारयेत् ।।
- सन्धि-विच्छेदान् कृत्वा -अग्निः शेषः ऋणं शेषं शत्रुः शेषः तथा एव च । पुनः पुनः प्रवर्धेत तस्मात् शेषं न कारयेत् ।।
- Remnant of fire, remnant of debt, and enemy let to go away will grow in strength after time. These should not be left back, however small.
- Intent of आचार्य चाणक्य in coining this सूत्रम् may not be to caution just about fire, that, however small, it should not be neglected.
- There is a verse in कठोपनिषत् - अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपं बभूव एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च This मन्त्र takes cognizance of fire in different forms. The caution in this सूत्रम् applies to fire in whichever form and size.
- The example sentence seems to carry the thought to a different context. The example speaks of uncharacteristic behaviour of a दुष्ट person. The fact that fire, however small, can grow, if it gets an opportunity of breeze, is not uncharacteristic behaviour of fire. The import of the सूत्रम् does not seem to have been brought out properly in the example sentence.
- In fact a good, simple example sentence can be obtained from the सुभाषितम् – अग्निः शेषः पुनः पुनः प्रवर्धेत तस्माच्छेषं न कारयेत् यतः न अस्ति अग्नेः दौर्बल्यम् ।
शुभमस्तु ।
-o-O-o-
प्रारंभ-लोकोक्तिषु नवमी (९) लोकोक्तिः
प्रारंभ-लोकोक्तिषु नवमी (९) लोकोक्तिः
लोकोक्तिः – नातप्तलोहं लोहेन संधीयते (अ. 1 सू. 54)In the textbook it is also explained by the example - -
उभयानुरागः संबंधनिदानं, यतः …नातप्तलोहं लोहेन संधीयते अ) संधि-विच्छेदान्कृत्
- नातप्तलोहम् = न अतप्तलोहम् ("सवर्ण-दीर्घ"-स्
वर-संधिः) - उभयानुरागः = उभय-अनुरागः (समासान्तर्गतः "सवर्ण-दीर्घ"-
स्वर-संधिः)
उभय-अनुरागः संबंधनिदानं, यतः …
आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च -
१. न(= no, not) इति अव्ययम् ।
२. अतप्तलोहम् - "अतप्तलोह" इति सामासिकं नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
- २-१ न तप्तं इति अतप्तम् (नञ्-तत्पुरुषः) ।
- २-२ अतप्तं लोहम् इति अतप्तलोहम् (कर्मधारयः)
- २-३ तप्तम् – "तप्" (= to become hot) इति धातुः । तस्मात् कर्मणि-भूतकालवाचकं विशेषणम् "तप्त" (= heated) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
- २-४ लोहम् – "लोह" (= iron) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
- २-५अतप्तलोहम् = iron, which is not heated
४. संधीयते - "सम् + धि" (= to join) इति धातुः । तस्य कर्मणि-प्रयोगे (लटि) वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
- ४-१ संधीयते could be कर्मणि-प्रयोग-form of two different धातु-s धि or धी
- धि (6 प.) actually means 'to hold'. From that सम् + धि (= to hold together, to join)
- धी verb is not detailed in Students' edition of Apte's dictionary. But is detailed in पाणिनीय धातुपाठ – धी 4 आ. (ओ)धीङ् आधारे. Hence धी = to support
- धि (6 प.) actually means 'to hold'. From that सम् + धि (= to hold together, to join)
५. उभयानुरागः - "उभयानुराग" इति सामासिकं पुंल्लिङ्गि नाम ।तस्य प्रथमा विभक्तिः एकवचनं च ।
- ५-१ उभययोः अनुरागः इति उभयानुरागः (षष्ठी-तत्पुरुषः) ।
- ५-२ उभययोः – "उभय" (= both) इति सर्वनाम अत्र पुंल्लिङ्गि । तस्य षष्ठीविभक्तिः एकवचनं च ।
- ५-३ अनुरागः – "अनुराग" (= affection) इति पुंल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
- ५-४ उभयानुरागः = affection between two
६. संबंधनिदानम्- "संबंधनिदान" इति सामासिकं नपुंसकलिङ्गि नाम।तस्य प्रथमा विभक्तिः एकवचनं च ।
- ६-१ संबन्धस्य निदानं इति संबंधनिदानम् (षष्ठी-तत्पुरुषः) ।
- ६-२ संबन्धस्य – "सं + बन्ध्" (= to tie, to bind) इति धातुः । तस्मात् पुंल्लिङ्गि नाम "संबन्ध" (= relationship) । तस्य षष्ठीविभक्तिः एकवचनं च ।
- ६-३ निदानम् – "निदान" (= diagnosis, assessment) इति नपुंसकलिङ्गि नाम। तस्य प्रथमा विभक्तिः एकवचनं च ।
- ६-४ संबंधनिदानम् = assessment of relationship
इ) अन्वया: अन्वयार्थाः च –
- न अतप्तलोहम् लोहेन संधीयते = अतप्तलोहम् लोहेन न संधीयते = Unheated iron cannot be joined to (another piece of unheated) iron.
- उभयानुरागः संबंधनिदानम्, यतः … (अतप्तलोहम् लोहेन न संधीयते) = Mutual affection (becomes) assessment of relationship, because … = If there is mutual affection, the relationship will be good.
ई) टीकाः टिप्पण्य: Comments and Notes -
- The statement "Unheated iron cannot be joined to (another piece of unheated) iron" is really speaking of welding technique of joining metals.
- Welding, however, is not the only technique for joining metal-pieces. Riveting is another, which does not need heating up. Fastening with nuts and bolts or with screws is yet another. Buckets are made by folding and pressing.
- Welding, however, is not the only technique for joining metal-pieces. Riveting is another, which does not need heating up. Fastening with nuts and bolts or with screws is yet another. Buckets are made by folding and pressing.
- Intent of आचार्य चाणक्य in coining this सूत्रम् seems to be to state that there cannot be agreement between people, who are adamant on their own stance. Heated iron becomes softer and can be given shape and can be joined with another. Such import of the सूत्रम् does not seem to have been brought out in the example sentence.
- Even if we wish to coin an example sentence on our own, the effort should be to bring out the import.
- May I propose an example sentence, असमंजसवादिनोः वादे कण्ठशोषः एव जायते यतः नातप्तलोहं लोहेन संधीयते
- असमंजसवादिनोः - "असमंजसवादिन्" इति सामासिकं विशेषणम् । अत्र पुंल्लिङ्गि । तस्य षष्ठीविभक्तिः द्विवचनं च ।
- वादः अस्य अस्ति इति वादिन् = one, who argues or is of argumentative nature.
- न समंजसः इति असमंजसः (नञ्-तत्पुरुषः) । असमंजसः = one, who is not accommodating
- असमंजसः वादी च इति असमंजसवादी = one who is not accommodating and is argumentative
- वादः अस्य अस्ति इति वादिन् = one, who argues or is of argumentative nature.
- वादे – "वाद" (= debate) इति पुंल्लिङ्गि नाम ।तस्य सप्तमी विभक्तिः एकवचनं च ।
- कण्ठशोषः – कण्ठस्य शोषः इति कण्ठशोषः = drying of throat
- एव जायते = only happens.
- असमंजसवादिनोः वादे कण्ठशोषः एव जायते यतः नातप्तलोहं लोहेन संधीयते = In a debate of two persons, who are
not accommodating and are argumentative, drying of throat only happens because …
- असमंजसवादिनोः - "असमंजसवादिन्" इति सामासिकं विशेषणम् । अत्र पुंल्लिङ्गि । तस्य षष्ठीविभक्तिः द्विवचनं च ।
- By the way, debates वाद-s are said to be of two types - (1)वादे वादे जायते कण्ठशोषः (2) वादे वादे जायते तत्त्वबोधः We should be always alert and exercise discretion about what type of debate we should participate in.
- May I propose an example sentence, असमंजसवादिनोः वादे कण्ठशोषः एव जायते यतः नातप्तलोहं लोहेन संधीयते
शुभमस्तु ।
-o-O-o-
प्रारंभ-लोकोक्तिषु अष्टमी (८) लोकोक्तिः
प्रारंभ-लोकोक्तिषु अष्टमी (८) लोकोक्तिः
लोकोक्तिः – नैकं चक्रं परिभ्रमति (अ. 1 सू. 17)In the textbook it is also explained by the example - -
सः एकाकी योद्धुं न प्रभवति, यतः …नैकं चक्रं परिभ्रमति
अ) संधि-विच्छेदान्कृत्वा -
- नैकम् = न एकम् ("वृद्धि"-स्वर-संधिः)
सः एकाकी योद्धुं न प्रभवति, यतः …
आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च -
१. न(= no, not) इति अव्ययम् ।
२. एकम् – "एक" (= one) इतिविशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च । ३.चक्रम् - "चक्र" (= wheel) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
४. परिभ्रमति - "परि + भ्रम्" (= to revolve, to move about) इति धातुः । तस्य (लटि) वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
५. सः , - "तत्" (= pronoun of third person – he, she, it, they) इति सर्वनाम । अत्र पुंल्लिङ्गि ।तस्य प्रथमा विभक्तिः एकवचनं च ।
६. एकाकी - "एकाकिन्" (= alone) इति विशेषणम् । अत्र पुंल्लिङ्गि ।तस्य प्रथमाप्रथमा विभक्तिः एकवचनं च । ७. योद्धुं - "युध्" (= to battle) इति धातुः ।तस्मात् तुमन्तं हेत्वर्थकं क्रियाविशेषणं "योद्धुम्" (= to fight, for fighting) ।अत्र पुंल्लिङ्गि ।तस्य षष्ठी विभक्तिः एकवचनम् ।
८. प्रभवति - "प्र + भू" (= to impress, to win over, to overwhelm) इति धातुः । तस्य (लटि) वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
९. यतः (= because) इति अव्ययम्।
इ) अन्वया: अन्वयार्थाः च –
- न एकं चक्रं परिभ्रमति = एकं चक्रं नपरिभ्रमति = A single wheel cannot revolve or move about.
- सः एकाकी योद्धुं न प्रभवति, यतः … (न एकं चक्रं परिभ्रमति) = He alone cannot win over in the battle, because …
ई) टीकाः टिप्पण्य: Comments and Notes -
- Possibly, when composing this सूत्रम्, आचार्य चाणक्य had in mind the chariot रथ, which usually has two wheels.
- The verb परि + भ्रम् can be translated to mean both rotation and revolution.
- Earth revolves around the sun and rotates about its own axis. The prefix परि is appropriate for both.
- Potter's wheel has only rotation. It does do परिभ्रमण.
- In a circus, they have a single-wheel cycle.
- Earth revolves around the sun and rotates about its own axis. The prefix परि is appropriate for both.
- In the example sentence also, the fight or battle does not imply a duel. In a duel, one has to fight all by
oneself.- Also, in the example sentence, the pronoun सः implies only such or only that warrior, who cannot impress or overwhelm all by himself.
- In महाभारत war there are many examples of warriors, who were capable of overwhelming large enemy-battalions single-handed. The example sentence does not imply any of them.
-o-O-o-
प्रारंभ-लोकोक्तिषु सप्तमी (७) लोकोक्तिः
प्रारंभ-लोकोक्तिषु सप्तमी (७) लोकोक्तिः
In the textbook it is also explained by the example - स्वराज्यप्राप्त्यर्थे गान्धी महात्मा निरन्तरं यतते स्म, अवसाने स च उद्देश्यं प्राप्नोत् यतः ….
अ) संधि-विच्छेदान्कृत्वा -
- नेहास्ति = न इह अस्ति
- न इह = नेह ("गुण"-स्वर-संधिः)
- नेह + अस्ति = नेहास्ति ("सवर्ण-दीर्घ"-स्वरसन्धिः)
- न इह = नेह ("गुण"-स्वर-संधिः)
- स हि = सः हि (विसर्ग-संधिः)
- यो न = यः न (विसर्ग-संधिः)
- स्वराज्यप्राप्त्यर्थे = स्वराज्य-प्राप्ति-अर्थे (समासान्तर्गत-"गुण"-स्वर-संधिः
) - स च = सः च (विसर्ग-संधिः)
अश्नुते सः हि कल्याणं व्यसने यः न मुह्यति
स्वराज्य-प्राप्ति-अर्थे गान्धी महात्मा निरन्तरं यतते स्म, अवसाने सः च उद्देश्यं प्राप्नोत् यतः …
आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च -
१. अप्राप्यम् - अप्राप्य" । तस्य पञ्चमी विभक्तिः एकवचनं च ।
- १-१ न प्राप्यम् इति अप्राप्यम् (षष्ठी-तत्पुरुषः)
- १-२ प्राप्यम् – "प्र + आप्" (= to achieve) इति धातुः । तस्मात् विशेषणम् "प्राप्य" (= achievable) । अत्र नपुंसकलिङ्गि। तस्य प्रथमा विभक्तिः एकवचनं च ।
- १-३ अप्राप्यम् = not achievable, impossible
२. नाम (= truly) इति अव्ययम् । ३.न(= no, not) इति अव्ययम् ।
४. इह (= here) इति अव्ययम् ।
५. अस्ति - "अस्" (= to be, to exist) इति 2 प. धातुः । तस्य (लटि) वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
६. धीरस्य - "धीर" (= one with forbearance) इति विशेषणम् । अत्र पुंल्लिङ्गि ।तस्य षष्ठी विभक्तिः एकवचनं च । ७. व्यवसायिनः - "वि + अव + स + अय्" (= to cause hurt) इति धातुः ।तस्मात् विशेषणं "व्यवसायिन्" (= one, who is hurt) ।अत्र पुंल्लिङ्गि ।तस्य षष्ठी विभक्तिः एकवचनम् ।
८. अश्नुते – "अश्" (= to attain, to get) इति धातुः । तस्य (लटि) वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
९. सः - "तत्" (= pronoun of third person – he, she, it, they) इति सर्वनाम । अत्र पुंल्लिङ्गि ।तस्य प्रथमा विभक्तिः एकवचनं च ।
१०. हि (= only) इति अव्ययम् ।इति धातुः तस्मात् भूतकालवाचकं विशेषणं "मूर्च्छित" (= fainted)
११. कल्याणम् - "कल्याण" (= benevolence) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनं च ।
१२. व्यसने - "वि + अस्" (= to be specific, to be special) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम "व्यसन" (= special instance, addiction, trouble) । तस्य सप्तमी विभक्तिः एकवचनं च ।
१३. यः - "यत्" (= conjunction, who) इति सर्वनाम ।अत्र पुंल्लिङ्गि ।तस्य प्रथमा विभक्तिः एकवचनं च ।
१४. मुह्यति - "मुह्" (= to lose conscience) इति धातुः । तस्य (लटि) वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
१५. स्वराज्यप्राप्त्यर्थे – "स्वराज्यप्राप्त्यर्थ" इति सामासिकं पुंल्लिङ्गि नाम। तस्य सप्तमी विभक्तिः एकवचनं च ।
- १५-१ स्वस्य राज्यं इति स्वराज्यम् (षष्ठी-तत्पुरुषः)
- १५-२ स्वराज्यस्य प्राप्तिः इति स्वराज्यप्राप्तिः (षष्ठी-तत्पुरुषः)
- १५-३ स्वराज्यप्राप्तिः (एव) अर्थः स्वराज्यप्राप्त्यर्थः (कर्मधारयः)
- १५-४ स्वस्य – "स्व" (= self) इति सर्वनाम । अत्र पुंल्लिङ्गि ।
तस्य प्रथमा विभक्तिः एकवचनं च । - १५-५ राज्यम् – "राज्य" (= kingdom, rule, reign) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा
विभक्तिः एकवचनं च । - १५-६ प्राप्तिः – "प्र + आप्" (= to achieve) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम "प्राप्ति" (= achievement) । तस्य प्रथमा वि
भक्तिः एकवचनं च । - १५-७ अर्थः – "अर्थ" (= purpose) इति पुंल्लिङ्गि नाम । तस्य प्
रथमा विभक्तिः एकवचनं च । - १५-८ स्वराज्यप्राप्त्यर्थे = for achieving independence
१६. गान्धी - "गान्धी" (= one whose surname is Gandhi) इति पुंल्लिङ्गि नाम। तस्य प्रथमा विभक्तिः एकवचनं च ।
१७. महात्मा -"महात्मन्" इति सामासिकं विशेषणम् । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
- १७-१ महान् आत्मा इति महात्मा (कर्मधारयः) अथवा
- १७-१-१ महान् आत्मा यस्य सः महात्मा (बहुव्रीहिः)
- १७-२ महान् – "महत्" (= great) इति विशेषणम् । अत्र पुंल्लिङ्गि ।
तस्य प्रथमा विभक्तिः एकवचनं च । - १७-३ आत्मा – "आत्मन्" (= soul) इति पुंल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः
एकवचनं च । - १७-४ महात्मा = Great Soul
१८. निरन्तरम् -"निरन्तर" (= without distance, continuously) इति सामासिकं विशेषणम् । अत्र नपुंसकलिङ्गि प्रायः अव्ययात्मकम् (= ) । तस्य प्रथमा विभक्तिः एकवचनं च ।
- १८-१ निरन्तरम् = निः + अन्तरम्
- १८-२ निः = not, without
- १८-३ अन्तरम् – "अन्तर" (= distance) इति नपुंसकलिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनं च ।
- १८-४ निरन्तरम् = without distance, without interruption, continuously
२०. स्म(= auxiliary to a verb in present tense so that the verb gets a meaning of past tense) इति अव्ययम् ।
२१. अवसाने – "अव + सद्" (= to end, to conclude) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम "अवसान" (= end) । तस्य सप्तमी विभक्तिः एकवचनं च । २२. उद्देश्यं - "उत् + दिश्" इति धातुः । तस्मात् पुंल्लिङ्गि नाम "उद्देश्य" (= what should be aimed at, aim, goal) । तस्य द्वितीया विभक्तिः एकवचनं च । २३. प्राप्नोत् - "प्र + आप्" (= to achieve) इति धातुः । तस्य लङ्-(अनद्यतन)-भूते प्रथमपुरुषे एकवचनम् । २४. यतः (= because) इति अव्ययम्।
इ) अन्वया: अन्वयार्थाः च –
- अप्राप्यं नाम न इह अस्ति धीरस्य व्यवसायिनः =
- धीरस्य व्यवसायिनः अप्राप्यं नाम इह न अस्ति = For one with forbearance and with industriousness, there is nothing really impossible.
- अश्नुते सः हि कल्याणं = He only gets benevolence
- व्यसने यः न मुह्यति = who is not distracted by troubles (and difficulties).
- स्वराज्यप्राप्त्यर्थे गान्धी महात्मा निरन्तरं यतते स्म = Mahatma Gandhi persevered to achieve independence.
- अवसाने सः च उद्देश्यं प्राप्नोत् यतः = Finally he achieved the goal, because …
ई) टीकाः टिप्पण्य: Comments and Notes -
- This सुभाषितम् brings to mind the famous quote of Napoleon, "Impossible is a word only in the dictionary of fools".
- This also brings to mind a सुभाषितम् - न दैवमिति सञ्चिन्त्य त्यजेदुद्योगमात्मनः । अनुद्यमेन तैलानि तिलेभ्यो नाप्तुमर्हति।।
- न दैवं इति सञ्चिन्त्य त्यजेत् उद्योगं आत्मनः अनुद्यमेन तैलानि तिलेभ्यः न आप्तुं अर्हति
- दैवं इति सञ्चिन्त्यआत्मनः उद्योगं न त्यजेत् = Thinking of fate, one should not give up one's efforts.
- अनुद्यमेन तिलेभ्यः (अपि) तैलानि आप्तुं न अर्हति = Without efforts, oil cannot be extracted even from sesame.
- I have added in (2) above, the word अपि (even), because there is a proverb in Marathi, which says प्रयत्ने वाळूचे कण रगडता तेलहि गळे meaning "By effort one may get oil even by grinding grains of sand."
- In fact in Arab countries, they are getting oil by drilling wells in sandy deserts.
- दैवं इति सञ्चिन्त्यआत्मनः उद्योगं न त्यजेत् = Thinking of fate, one should not give up one's efforts.
- न दैवं इति सञ्चिन्त्य त्यजेत् उद्योगं आत्मनः अनुद्यमेन तैलानि तिलेभ्यः न आप्तुं अर्हति
- The example sentence "स्वराज्यप्राप्त्यर्थे गान्धी महात्मा निरन्तरं यतते स्म। अवसाने सः च उद्देश्यं प्राप्नोत् यतः…" seems to be too long for a student of प्रारंभ to be able to quote. But it is a good, appropriate example.
शुभमस्तु ।
-o-O-o-
प्रारंभ – लोकोक्तिषु षष्ठी (६) लोकोक्तिः
प्रारंभ – लोकोक्तिषु षष्ठी (६) लोकोक्तिः
- अग्निदाहादपि = अग्निदाहात् अपि (व्यञ्जन-संधिः)
तस्य वाक्शल्येन पीडितः सः मूर्च्छितः अभूत् यतः …
आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च -
१. अग्निदाहात् - "अग्निदाह" इति सामासिकं पुंल्लिङ्गिनाम । तस्य पञ्चमी विभक्तिः एकवचनं च ।
- १-१ अग्नेः दाहः इति अग्निदाहः (षष्ठी-तत्पुरुषः)
- १-२ अग्नेः – "अग्नि" इति पुंल्लिङ्गिनाम। तस्य षष्ठी विभक्तिः एकवचनं च ।
- १-३ दाहः – "दह्" (= to burn) इति धातुः । तस्मात् पुंल्लिङ्गिनाम "दाह" (= scorching) । तस्य प्रथमा विभक्तिः एकवचनं च ।
- १-४ अग्निदाहः = scorching due to fire
२. अपि (= also, even) इति अव्ययम् । ३.विशिष्टम् - "वि + शिष्" (= to remain balance) इति धातुः । तस्मात् भूतकालवाचकं विशेषणं "विशिष्ट" (= what is left, remaining balance) अत्र नपुंसकलिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च ।
४. वाक्पारुष्यम् - "वाक्पारुष्य" इति सामासिकं नपुंसकलिङ्गि नाम। तस्य प्रथमा विभक्तिः एकवचनं च ।
- ४-१ वाचः पारुष्यं इति वाक्पारुष्यम् (षष्ठी-तत्पुरुषः
) - ४-२ वाचः – "वाक्" (= speech) इति स्त्रीलिङ्गि नाम। तस्य षष्ठी विभक्तिः एकवचनं च ।
- ४-३ पारुष्यम् – "पारुष्य" (= rudeness, roughness) इति नपुंसकलिङ्गि नाम। तस्य प्रथमा विभक्तिः एकवचनं च ।
- ४-४ वाक्पारुष्यम् = rudeness or roughness of speech, hurt from speech
५. तस्य - "तत्" (= pronoun of third person – he, she, it, they) इति सर्वनाम । अत्र पुंल्लिङ्गि ।तस्य षष्ठी विभक्तिः एकवचनं च ।
६. वाक्शल्येन - "वाक्शल्य" इति सामासिकं नपुंसकलिङ्गि नाम ।तस्य तृतीया विभक्तिः एकवचनं च ।
- ६-१ वाक् शल्यं इव इति वाक्शल्यम् (कर्मधारयः)
- ६-२ वाक् (= speech) इति स्त्रीलिङ्गि नाम। तस्य तृतीया विभक्तिः एकवचनं च ।
- ६-३ शल्यम् – "शल्य" (= arrow) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च
- ६-४ वाक्शल्यम् = speech, piercing, hurting like an arrow
७. पीडितः - "पीड्" (= to cause hurt) इति धातुः ।तस्मात् भूतकालवाचकं विशेषणं "पीडित" (= one, who is hurt) ।अत्र पुंल्लिङ्गि ।तस्य प्रथमा विभक्तिः एकवचनम् ।
८. सः - "तत्" (= pronoun of third person – he, she, it, they) इति सर्वनाम । अत्र पुंल्लिङ्गि ।तस्य प्रथमा विभक्तिः एकवचनं च ।
९. मूर्च्छितः - "मुर्छ" (= to faint) इति धातुः । तस्मात् भूतकालवाचकं विशेषणं "मूर्च्छित" (= fainted) ।अत्र पुंल्लिङ्गि ।तस्य प्रथमा विभक्तिः एकवचनं च ।
१०. अभूत् - "भू" (= to be, to exist) इति 1 प. धातुः । तस्य लुङ्-भूते प्रथमपुरुषे एकवचनम् ।
- Note, there are three types of past tenses in Sanskrit -
- लङ् / अनद्यतन-भूत This form of past tense is in most common use. अनद्यतन (अन् अद्यतन) means 'such past, which is not so recent as of (now or) today'
- लुङ् / सामान्य-भूत Although called as सामान्य, this is not in common use. Terminology in English for this type of past tense is 'Aorist past tense'.
- लिट् / परोक्ष-भूत Used for events of such past, that the narrator and/or listener would not have been witness to the event. That is why this is found very much in ancient literature, especially mythological, such as श्रीरामायणम्.
११. यतः (= because) इति अव्ययम्।
इ) अन्वया: अन्वयार्थाः च –
- अग्निदाहात् अपि वाक्पारुष्यम् विशिष्टम् (भवति) = Hurt from rude speech remains more specific, than the scorching from fire.
- तस्य वाक्शल्येन पीडितः सः मूर्च्छितः अभूत् यतः = Hurt by his rude talk, he fainted (or fell unconscious), because, Hurt from rude speech is prone to be more pungent, than the scorching from fire.
ई) टीकाः टिप्पण्य: Comments and Notes -
- How truthful is the message ! We should be ever alert, that our speech will never hurt anybody.
- This brings to mind a सुभाषितम् – सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम् । प्रियं नानृतं ब्रूयात् एषः धर्मो सनातनः ॥
- ब्रूयात् – "ब्रू" (= to speak) इति धातुः । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् ।
- सत्यमप्रियम् = सत्यं अप्रियम् = truth which is not likeable
- नानृतम् = न अनृतम्
- न नृतम् इति अनृतम् (नञ्-तत्पुरुषः)
- नृतम् = truth
- अनृतम् = untruth, falsehood
- अन्वया: अन्वयार्थाः च -
- सत्यं ब्रूयात् =(One) should speak the truth.
- प्रियं ब्रूयात् = (One) should speak, what is likeable.
- Statements (1) and (2), i.e. सत्यं ब्रूयात् and प्रियं ब्रूयात् together mean one should speak likeable truth.
- Statements (1) and (2), i.e. सत्यं ब्रूयात् and प्रियं ब्रूयात् together mean one should speak likeable truth.
- अप्रियम् सत्यं न ब्रूयात् = (One) should not speak (such) truth, which is not likeable.
- प्रियं (इति) अनृतम् न ब्रूयात् = (One) should not speak untruth, (just because) it is likeable.
- एषः धर्मः सनातनः = This is the eternal code of righteous conduct. Or, this code of righteous conduct is eternally valid.
- The example sentence "तस्य वाक्शल्येन पीडितः सः मूर्च्छितः अभूत् यतः…" does not seem to bring out the moral, especially that hurt from speech is longer-lasting.
- Also the third person pronoun 'he' is used both for the speaker तस्य वाक्शल्येन and for the one who is hurt पीडितः सः.
- Further the effect of वाक्शल्य causing one to faint is an immediate effect. What the सूत्रम् is bringing forth is longer-lasting effect. The example has totally missed this point.
- A better example that comes to mind is द्रौपद्याः वाक्शल्येन पीडितः दुर्योधनः सदैव पाण्डवानां विनाशाय प्रवृत्तः Hurt by the insult by द्रौपदी caused दुर्योधन to be continuously thinking of eliminating पाण्डव-s.
- द्रौपदी was no warrior. But her speech pierced the mind of दुर्योधन, so sharp as an arrow and the hurt lasted life-long, that दुर्योधन would not agree to even so much land for पाण्डव-s, as will stand on the point of a needle.
- An improper example in the textbook also becomes a good opportunity for us to think of a better example !
- Also the third person pronoun 'he' is used both for the speaker तस्य वाक्शल्येन and for the one who is hurt पीडितः सः.
- An utterance once spoken cannot be taken back. That is why spoken word is like an arrow. Hence one should think twice before speaking out. One should think what one wants to say, whether one needs to really say it and even if yes, in what words it would be best to say it.
- In the सूत्रम् there is poetic charm in the comparison between अग्निदाह and वाक्शल्य. What maximum damage fire can do is to burn the thing down to ashes. But that is the end of it. What will remain, will be ashes, which should not be a cause for continuing worry. But वाक्शल्य has an effect lasting far too long, even life-long.
शुभमस्तु ।
-o-O-o-
प्रारंभ – लोकोक्तिषु पञ्चमी (५) लोकोक्तिः
प्रारंभ – लोकोक्तिषु पञ्चमी (५) लोकोक्तिः
- पुरुषमवसादयति = पुरुषम् अवसादयति (व्यञ्जन-संधिः)
- शक्तिमतिक्रम्य = शक्तिम् अतिक्रम्य (व्यञ्जन-संधिः)
शक्तिम् अतिक्रम्य कृतः परिश्रमः रोगं जनयति यतः ……
आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च -
१. अतिभारः - "अतिभार" (= excessive load) इति पुंल्लिङ्गिनाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
२. पुरुषम् -"पुरुष" (= person) इति पुंल्लिङ्गिनाम । तस्य द्वितीया विभक्तिः एकवचनं च । ३.अवसादयति- "अव + सद्" (= to undermine, to tire) इति धातुः । तस्य प्रयोजकस्य (= to make tired) (लटि) वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
४. शक्तिम् - "शक्ति" (= strength) इति स्त्रीलिङ्गि नाम। तस्य द्वितीया विभक्तिः एकवचनम् ।
५. अतिक्रम्य - "अति + क्रम्" (= to exceed) इति धातुः । तस्मात् भूतकालवाचकं ल्यबन्तं अव्ययम् "अतिक्रम्य" (= by exceeding) ।
६. कृतः - "कृ" (= to do) इति 8 उ. धातुः। तस्मात् कर्मणि-भूतकालवाचकं विशेषणं "कृत" (= done) । अत्र पुंल्लिङ्गि ।तस्य प्रथमा विभक्तिः एकवचनं च ।
७. परिश्रमः - "परिश्रम" (= hard work) इति पुंल्लिङ्गि नाम ।तस्य प्रथमा विभक्तिः एकवचनम्
८. रोगं – "रोग" (= disease) इति पुंल्लिङ्गि नाम ।तस्य द्वितीया विभक्तिः एकवचनम् ।
९. जनयति - "जन्" (= to be born) इति धातुः । तस्य प्रयोजकस्य (= to generate, to cause) (लटि) वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
१०. यतः (= because) इति अव्ययम्।
इ) अन्वया: अन्वयार्थाः च –
- अतिभारः पुरुषम् अवसादयति= Excessive load tires a person.
- शक्तिम् अतिक्रम्य कृतः परिश्रमः रोगं जनयति यतः = Work done beyond one's strength causes disease, because (Excessive load tires a person).
ई) टीकाः टिप्पण्य: Comments and Notes -
- "Excessive load tires a person" is such a commonplace knowledge that one may wonder why चाणक्य should have thought of composing a सूत्र for it. But there is moral there both
- for one, who has to assign work and also
- for one who wishes to undertake an adventure or a task by one's own volition.
- for one, who has to assign work and also
- This brings to mind the श्लोक in श्रीमद्भगवद्गीता – ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप । कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ।। (18-41)
- Often the import of this श्लोक is misunderstood as being casteist, primarily for the mention of ब्राह्मणक्षत्रियविशां शूद्राणां च.
- What is important to note however is that, what the श्लोक advocates is division of labor, or of work to be assigned or to be performed, as is clear from कर्माणि प्रविभक्तानि.
- And the criteria for assigning work is स्वभावप्रभवैर्गुणैः, i.e. by consideration of skills, capabilities and aptitudes inherent in a person.
- What are mentioned by ब्राह्मणक्षत्रियविशां शूद्राणां च are names of वर्ण-s as per the concept of चातुर्वर्ण्य which is defined earlier in (4-13) as चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः . Here also the criteria are गुण and कर्म not the caste in which one is born, not even the family, in which one is born. Two brothers will not have equal capabilities of गुण and कर्म, not even twins. And वर्ण has the criteria only of
गुण and कर्म.
- Often the import of this श्लोक is misunderstood as being casteist, primarily for the mention of ब्राह्मणक्षत्रियविशां शूद्राणां च.
- In the example sentence "शक्तिम् अतिक्रम्य कृतः परिश्रमः रोगं जनयति यतः .." the word रोगं is not to be understood as disease, but only as the state of depletion of energy. Rather, even the word "disease" is dis-ease, i.e. lack of ease, so lack of comfort-level is disease ! By such consideration, word रोगं is also okay.
शुभमस्तु ।
-o-O-o-
प्रारंभ – लोकोक्तिषु चतुर्थी (४) लोकोक्तिः
प्रारंभ – लोकोक्तिषु चतुर्थी (४) लोकोक्तिः
- अनुरागस्तु = अनुरागः तु (विसर्ग-संधिः)
- वेति = वा इति (गुण-स्वर-संधिः)
- प्रेमैव = प्रेम एव (वृद्धि-स्वर-संधिः)
तस्य कार्यं विधास्यामि न वा इति मम प्रेम एव वदिष्यति यतः ……
आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च -
१. अनुरागः - "अनुराग" (= affection) इति पुंल्लिङ्गिनाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
२. तु (= but, however) इति अव्ययम् ।
४. सूच्यते - "सूच्" (= to suggest, to indicate) इति 10 उ. धातुः । तस्य कर्मणिप्रयोगे वर्तमानकाले (लटि) प्रथमपुरुषे एकवचनम् ।
५. तस्य- "तत्" (= pronoun of third person, he, she, it, they) इति सर्वनाम । प्रायः पुंल्लिङ्गि। तस्य षष्ठी विभक्तिः एकवचनं च ।
६. कार्यम् - "कृ" (= to do) इति 8 उ. धातुः । तस्मात् नपुंसकलिङ्गि नाम "कार्य" (= work) । तस्य द्वितीया विभक्तिः एकवचनं च । । । । । ।
७. विधास्यामि - "वि + धा" (= to do, to perform) इति धातुः । । तस्य लृटि (भविष्यत्काले) उत्तमपुरुषे एकवचनम्
८. न (= no, not) इति अव्ययम् ।
९. वा (= or) इति अव्ययम् ।।
१०. इति (= this, that) इति अव्ययम् ।। ।
११. मम - "अस्मद्" (= pronoun of first person, I, we) इति सर्वनाम । तस्य षष्ठी विभक्तिः एकवचनं च । तस्य षष्ठी विभक्तिः एकवचनं च । तस्य षष्ठी विभक्तिः एकवचनं च ।
१२. प्रेम - "प्रेमन्" (= love) इति नपुंसकलिङ्गि नाम । । तस्य प्रथमा विभक्तिः एकवचनं च ।
१३. एव (= only) इति अव्ययम्।
१४. वदिष्यति - "वद्" (= to speak, to say) इति 1 प. धातुः तस्य लृटि (भविष्यत्काले) प्रथमपुरुषे एकवचनम्। । । ।
१५. यतः (= because) इति अव्ययम्।
इ) अन्वया: अन्वयार्थाः च –
- अनुरागः तु फलेन सूच्यते= Affection is indicated by result.
- तस्य कार्यं विधास्यामि न वा इति मम प्रेम एव वदिष्यति यतः = Whether I shall do his work or not (that) my affection only will tell, because ….
- Actually the syntax should be तस्य कार्यं विधास्यामि न वा इति एव वदिष्यति मम प्रेम, यतः…. = Whether I shall do his work or not, that only will tell my affection, because ….
- In this syntax, in the clause "… that only will tell my affection", the phrase "my affection" is the object in the sentence. Then विभक्तिः of प्रेम becomes द्वितीया.
- In this syntax, in the clause "… that only will tell my affection", the phrase "my affection" is the object in the sentence. Then विभक्तिः of प्रेम becomes द्वितीया.
- Actually the syntax should be तस्य कार्यं विधास्यामि न वा इति एव वदिष्यति मम प्रेम, यतः…. = Whether I shall do his work or not, that only will tell my affection, because ….
ई) टीकाः टिप्पण्य: Comments and Notes -
- A simpler and more commonplace example would be "Home-made food is tasty, because .." गृहे पचितं अन्नं स्वादिष्टं भवति, यतः, अनुरागः फलेन सूच्यते ।।
- Note, the verb पच् has both the meanings (1) to cook (2) to digest.
शुभमस्तु ।
-o-O-o-
प्रारंभ – लोकोक्तिषु तृतीया (३) लोकोक्तिः
प्रारंभ – लोकोक्तिषु तृतीया (३) लोकोक्तिः
अ) संधि-विच्छेदान्कृत्वा -
- अर्थेषणा = अर्थ + इषणा (समासान्तर्गत-गुण-स्वर-संधिः)
आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च -
१. अर्थेषणा इति सामासिकं स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
- १-१ अर्थस्य इषणा इति अर्थेषणा (षष्ठी-तत्पुरुषः)
- १-२ अर्थस्य – "अर्थ" (= meaning, objective, wealth) इति पुंल्लिङ्गिनाम । तस्य षष्ठी विभक्तिः एकवचनं च ।
- १-३ इषणा - "इष्" (= to wish, to desire, to strive for) इति 6 प. धातुः । तस्मात् स्त्रीलिङ्गि नाम "इषणा" (= desire, longing) । तस्य प्रथमा विभक्तिः एकवचनं च ।
- १-४ अर्थेषणा = desire (and striving for) wealth
२. न (= no, not) इति अव्ययम् ।
३.व्यसनेषु - "वि + अस्" इति धातुः । तस्मात् नपुंसकलिङ्गि नाम "व्यसन" । तस्य सप्तमी विभक्तिः बहुवचनं च ।- अस् = to be, to exist
- वि + अस् =
- वि = विशेषेण
- वि + अस् = to exist especially, to characterize, to be habituated to, to be addicted to
- वि = विशेषेण
- व्यसन =
- addiction, usually used to connote bad addiction
- There is also another meaning of व्यसन, meaning calamity (because calamity also is a special or specific occurrence विशेषेण अस्)
- स सुहृद् व्यसने यः स्यात् = A friend in need is a friend indeed
- स सुहृद् व्यसने यः स्यात् = A friend in need is a friend indeed
४. गण्यते – "गण्" (= to count, to consider, to take note of) इति 10 उ. धातुः । तस्य कर्मणिप्रयोगे वर्तमानकाले (लटि) प्रथमपुरुषे एकवचनम् ।
इ) अन्वया: अन्वयार्थाः च –
- अर्थेषणा न व्यसनेषु गण्यते = Striving for wealth is not considered as an addiction.
ई) टीकाः टिप्पण्य: Comments and Notes -
- A संन्यासी has to be free from three types of desires – वित्तेषणा (अर्थेषणा), पुत्रेषणा, लोकेषणा.
- चाणक्य is known for his book कौटिलीयं अर्थशास्त्रम्. He would not deride अर्थेषणा. But he would not advocate अर्थेषणा by any means – beg, buy, borrow, steal. His advocacy of अर्थेषणा here is to be understood only as striving for wealth only by fair means.
- His कौटिलीयं अर्थशास्त्रम् actually encompasses governance at its best. All prime ministers and powers that be should be made to study कौटिलीयं अर्थशास्त्रम्.
- His कौटिलीयं अर्थशास्त्रम् actually encompasses governance at its best. All prime ministers and powers that be should be made to study कौटिलीयं अर्थशास्त्रम्.
- In the textbook, usage of this लोकोक्ति is given as "अये मनुष्याः धनान्यर्जयत, यतः अर्थेषणा व्यसनेषु न गण्यते"
- We already studied सुभाषितम् 8, यस्यास्ति वित्तं स नरः कुलीनः … सर्वे गुणाः काञ्चनमाश्रयन्ते, which has similar meaning. There the meaning sounds to be ironical, but on positive thinking it can be considered to be a message that striving for wealth is not considered as an addiction.
- People should earn, rather they must earn their livelihood and by fair means.
- But it should not be hankering for wealth. अतितृष्णा विनाशाय । 'अति' of anything is bad.
- The word धनान्यर्जयत (= धनानि अर्जयत) brings to mind a सुभाषितम् – धनैर्निष्कुलीना कुलीना भवन्ति । धनैरापदं मानवा निस्सरन्ति । धनेभ्यः परो बान्धवो नास्ति लोके । धनान्यर्जयध्वं धनान्यर्जयध्वम् ।। । । ।
- We already studied सुभाषितम् 8, यस्यास्ति वित्तं स नरः कुलीनः … सर्वे गुणाः काञ्चनमाश्रयन्ते, which has similar meaning. There the meaning sounds to be ironical, but on positive thinking it can be considered to be a message that striving for wealth is not considered as an addiction.
शुभमस्तु ।
-o-O-o-
प्रारंभ – लोकोक्तिषु द्वितीया (२) लोकोक्तिः
प्रारंभ – लोकोक्तिषु द्वितीया (२) लोकोक्तिः
अ) संधि-विच्छेदान्कृत्वा -
- अलब्धलाभो नालसस्य = अलब्धलाभः न अलसस्य
- अलब्धलाभः न = अलब्धलाभो न (विसर्ग-संधिः)
- (अलब्धलाभो) न + अलसस्य = अलब्धलाभो नालसस्य ("सवर्ण-दीर्घ" स्वर-संधिः)
आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च -
१. अलब्धलाभः - "अलब्धलाभ" इति सामासिकं पुंल्लिङ्गिनाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
- १-१ न लब्धम् इति अलब्धम् (नञ्-तत्पुरुषः)
- १-२ अलब्धस्य लाभः इति अलब्धलाभः (षष्ठी-तत्पुरुषः)
- १-३ अलब्धस्य - "अलब्ध"इति सामासिकं विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य षष्ठी विभक्तिः एकवचनं च ।
- लब्धम् - "लभ्" (= to get, to acquire) इति 1 आ. धातुः । तस्मात् भूतकालवाचकं विशेषणम् "लब्ध" (= obtained) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
- १-४ लाभः = "लभ्" (= to get, to acquire) इति 1 आ. धातुः । तस्मात् पुंल्लिङ्गिनाम "लाभ" (= benefit, gain) । तस्य प्रथमा विभक्तिः एकवचनं च ।
- १-५ अलब्धलाभः = Gain of what is not obtained
२. न (= no, not) इति अव्ययम् । ३.अलसस्य – "अलस" (= lazy) इति विशेषणम् । अत्र पुंल्लिङ्गि। तस्य षष्ठी विभक्तिः एकवचनं च ।
इ) अन्वया: अन्वयार्थाः च –
- अलसस्य अलब्धलाभः न (भवति) = Lazy person gets nothing.
ई) टीकाः टिप्पण्य: Comments and Notes -
- There are eight अध्याय-s of चाणक्यसूत्राणि, which can be downloaded अध्याय by अध्याय from http://www.khapre.org/
portal/url/sa/sahitya/pustak/ This link is for प्रथमोऽध्यायः.nitidarpan/z111004122817%28% E0%A4%9A%E0%A4%BE%E0%A4%A3%E0% A4%95%E0%A5%8D%E0%A4%AF%E0%A4% B8%E0%A5%82%E0%A4%A4%E0%A5%8D% E0%A4%B0%E0%A4%BE%E0%A4%A3%E0% A4%BF.%E0%A4%AA%E0%A5%8D%E0% A4%B0%E0%A4%A5%E0%A4%AE%E0%A5% 8B%E0%A4%BD%E0%A4%A7%E0%A5%8D% E0%A4%AF%E0%A4%BE%E0%A4%AF%E0% A4%83%29.aspx - चाणक्य must have put different सूत्राणि in different अध्याय-s with some logic. But every सूत्रम् certainly has stand alone logic of its own.
- There is an interesting श्लोक, defining how a सूत्रम् should be. अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम्। अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः॥
अल्पाक्षरम् – concise, असन्दिग्धम् – clear, unambiguous, सारवद् – meaningful, विश्वतोमुखम् – universal, अस्तोभम् – not halting, smooth flow, अनवद्यम् – without any mistakes. - Moral of this सूत्रम् is well-advised in a famous दोहा by संत कबीर – जिन खोजा तिन पाइंआ गहरे पानी पैठ । मैं बपुरा डूबन डरा, रहा किनारे बैठ ।। The सूत्रम् contains a great advice, not only for practical wisdom but also philosophical.
शुभमस्तु ।
-o-O-o-
प्रारंभ – लोकोक्तिषु प्रथमा (१) लोकोक्तिः (सुभाषितम् – १५)
प्रारंभ – लोकोक्तिषु प्रथमा (१) लोकोक्तिः (सुभाषितम् - १५)
संपूर्णकुम्भो न करोति शब्दम् ।
अर्धो घटो घोषमुपैति नूनम् ।
विद्वान् कुलीनो न करोति गर्वम् ।
गुणैर्विहीना बहु जल्पयन्ति ।।
- First of all संधि-विच्छेद of the word लोकोक्तिः itself -
- लोक-उक्तिः = लोकोक्तिः (समासान्तर्गत-स्वर-
संधिः)
- लोक-उक्तिः = लोकोक्तिः (समासान्तर्गत-स्वर-
- संपूर्णकुम्भो न = संपूर्णकुम्भः न (विसर्ग-संधिः
) - अर्धो घटो घोषमुपैति = अर्धः घटः घोषम् उपैति
- अर्धः घटः = अर्धो घटः (विसर्ग-संधिः)
- (अर्धो) घटः घोषम् = (अर्धो) घटो घोषम् (विसर्ग-संधिः)
- (अर्धो घटो) घोषम् उपैति = (अर्धो घटो) घोषमुपैति (व्यञ्जन-संधिः)
- अर्धः घटः = अर्धो घटः (विसर्ग-संधिः)
- कुलीनो न = कुलीनः न (विसर्ग-संधिः)
- गुणैर्विहीना बहु = गुणैः विहीनाः बहु
- गुणैः विहीनाः = गुणैर्विहीना (विसर्ग-संधिः)
- गुणैर्विहीनाः बहु = गुणैर्विहीना बहु (विसर्ग-संधिः)
अर्धः घटः घोषम् उपैति नूनम् ।
विद्वान् कुलीनः न करोति गर्वम् ।
गुणैः विहीनाः बहु जल्पयन्ति ।।
आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च -
१. लोकोक्तयः – "लोकोक्ति" इति सामासिकं स्त्रीलिङ्गिनाम । तस्य प्रथमा विभक्तिः बहुवचनं च ।
- १-१ लोकानां उक्तिः इति लोकोक्तिः (षष्ठी-तत्पुरुषः)
- १-२ लोकानाम् – "लोक" इति पुंल्लिङ्गिनाम । तस्य षष्ठी विभक्तिः बहुवचनं च ।
- १-३ उक्तिः – "वच्" (= to speak) इति 2 प. धातुः । तस्मात् स्त्रीलिङ्गिनाम "उक्ति" (= saying) । तस्य प्रथमा विभक्तिः एकवचनं च ।
- १-४ लोकोक्तिः = popular saying, proverb
२. संपूर्णकुम्भः - "संपूर्णकुम्भ" इति सामासिकं पुंल्लिङ्गिनाम । अत्र । तस्य प्रथमा विभक्तिः एकवचनं च ।
- २-१ संपूर्णः कुम्भः इति संपूर्णकुम्भः (कर्मधारयः) ।
- २-२ संपूर्णः - "संपूर्ण" (= full, completely filled) इति विशेषणम् । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
- २-३ कुम्भः - "कुम्भ" (= pitcher) इतिपुंल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
- २-४ संपूर्णकुम्भः = completely filled pitcher
४. करोति - "कृ" (= to do) इति 8 उ. धातुः । अत्र परस्मैपदी । तस्य वर्तमानकाले (लटि) प्रथमपुरुषे एकवचनम् ।
५. शब्दम् - "शब्द" (= sound, noise) इतिपुंल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनं च ।
६. अर्धः - "अर्ध" (= half) इति विशेषणम् । तस्य प्रथमा विभक्तिः एकवचनं च । ७. घटः - "घट" (= pitcher) इतिपुंल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
८. घोषम् – "घोष" (= big sound) इतिपुंल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनं च । ९. उपैति - "उप + इ" (= to go near, to generate) इति 2 प. धातुः । तस्य वर्तमानकाले (लटि) प्रथमपुरुषे एकवचनम् ।
१०. नूनम् (= truly) इति अव्ययम् ।
११. विद्वान् - "विद्" (= to know) इति धातुः । तस्मात् विद्वत् (= knowing, knowledgeable) इति विशेषणम् । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
१२. कुलीनः - "कुलीन" (= belonging to a respected family, one of cultured behaviour) इति विशेषणम् । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
१३. गर्वम् – "गर्व" (= pride, ego) इतिपुंल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनं च ।
१४. गुणैः - "गुण" (= merit) इतिपुंल्लिङ्गि नाम । तस्य तृतीया विभक्तिः बहुवचनं च ।
१५. विहीनाः - इति विशेषणम् । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनं च ।
१६. बहु (= much, too much) इति विशेषणं अत्र अव्ययमपि । १७. जल्पयन्ति – "जल्प्" (= to prattle) इति १ प. धातुः । The form जल्पयन्ति is as if the धातु is १० प. To such extent, it is a faulty word-form । तस्य वर्तमानकाले (लटि) प्रथमपुरुषे बहुवचनम् ।
इ) अन्वया: अन्वयार्थाः च –
- संपूर्णकुम्भः शब्दम् न करोति = A completely filled pitcher would not make noise.
- नूनम् अर्धः घटः घोषम् उपैति = .Truly, (however) a half-filled pitcher causes loud noise.
- विद्वान् कुलीनः न करोति गर्वम् = A learned person, with cultured orientation in his family would not show ego
- गुणैः विहीनाः बहु जल्पयन्ति = Those devoid of merit prattle too much.
ई) वृत्तम् Meter – The verse is already outlined in four quarters.
(२-२-१)-(२-२१) (१-२-१)-२ (२) इति मात्राः ।
त त ज ग ग इति गणाः ।
अर्धो घटो घोषमुपैति नूनम् । (वर्णाः ११)
(२-२ १)-(२ २-१) (१-२-१) २-२ इति मात्राः ।
ज त ज ग ग इति गणाः ।
विद्वान्कुलीनो न करोति गर्वम् ।(वर्णाः ११)
(२-२-१) (२-२-१)-(१-२ १) २-२ इति मात्राः ।
त त ज ग ग इति गणाः ।
गुणैर्विहीना बहु जल्पयन्ति ।।(वर्णाः ११)
(१-२ १) (२-२ १)-(१-२-१)-२ (२) इति मात्राः ।
त त ज ग ग इति गणाः ।
The meter in first three lines is इन्द्रवज्रा । अस्य लक्षणपदम् – स्यादिन्द्रवज्रा यदि तौ जगौ गः ।
In the fourth line the meter is उपेन्द्रवज्रा । अस्य लक्षणपदम् – उपेन्द्रवज्रा जतजास्ततो गः ।
When there is a combination of different meters in one verse, the meter of the verse is called as उपजाति-वृत्तम् । Combination especially of इन्द्रवज्रा and उपेन्द्रवज्रा seems to be quite common, because both these meters being of 11 syllables, combine very smoothly, without affecting the rhythm.
उ) टीकाः टिप्पण्य: Comments and Notes-
- Two different words are used for pitcher – कुम्भ and घट.
- In Apte's dictionary, कुम्भ is explained as pitcher. घट is explained as large pitcher.
- I think the meanings are the other way round. Ladies would carry घट for fetching water from the river, not a कुम्भ. For storing the water in house, they would have a कुम्भ wherein water would be filled by many घट-s
- Considering कुम्भ to be larger enhances the contrast. In spite of being larger, when completely filled, it would not make noise. In contrast घट, even if smaller, but when half-filled, makes loud noise.
- In the south they use घट as a percussion instrument, not a कुम्भ. Obviously घट is more portable.
- There is कुम्भपर्व not घटपर्व at four holy places – हरिद्वार, प्रयागराज, उज्जैन और नासिक. इनमें से प्रत्येक स्थान पर प्रति बारहवें वर्ष इस पर्व का आयोजन होता है।
- The two words शब्द and घोष both again denote noise. But घोष is certainly very loud.
- Again there is contrast. कुम्भ in spite of being large does not make even शब्द
- घट in spite of being small makes घोष.
- Again there is contrast. कुम्भ in spite of being large does not make even शब्द
- Poets and writers employ two types of ornamentation – शब्दालङ्कार and अर्थालङ्कार.
- Conformance to a meter is one type of शब्दालङ्कार. There are many other types, e.g. यमक, श्लेष, अनुप्रास, etc.
- Contrast i.e. व्यत्यास is a type of अर्थालङ्कार. There are many other types, e.g. उपमा, उत्प्रेक्षा, अन्योक्ति, व्याजोक्ति, etc.
-o-O-o-
प्रारंभ – सुभाषितम् – १४
अर्थागमो नित्यमरोगिता च ।
प्रिया च भार्या प्रियवादिनी च ।
वश्यश्च पुत्रोऽर्थकरी च विद्या ।
षड्जीवलोकस्य सुखानि राजन् ।। अ) संधि-विच्छेदान्कृत्वा -
- अर्थागमो नित्यमरोगिता = अर्थ-आगमः नित्यम् अरोगिता
- अर्थ-आगमः = अर्थागमः (समासान्तर्गत-स्वर-सं
धिः) - अर्थागमः नित्यम् = अर्थागमो नित्यम् (विसर्ग-संधिः)
- अर्थागमो नित्यम् + अरोगिता = अर्थागमो नित्यमरोगिता (व्यञ्जन-संधिः)
- अर्थ-आगमः = अर्थागमः (समासान्तर्गत-स्वर-सं
- वश्यश्च = वश्यः + च (विसर्ग-संधिः)
- पुत्रोऽर्थकरी = पुत्रः + अर्थकरी (विसर्ग-संधिः)
- षड्जीवलोकस्य = षट् + जीवलोकस्य (व्यञ्जन-संधिः)
प्रिया च भार्या प्रियवादिनी च ।
वश्यः च पुत्रः अर्थकरी च विद्या ।
षट् जीवलोकस्य सुखानि राजन् ।।
आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च -
१. अर्थागमः - "अर्थागम" इति सामासिकं नाम । अत्र पुंल्लिङ्गि। तस्य प्रथमा विभक्तिः एकवचनं च ।
- १-१ अर्थस्य आगमः इति अर्थागमः (षष्ठी-तत्पुरुषः) ।
- १-२ अर्थस्य - "अर्थ" (= money) इति पुंल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनं च ।
- १-३ आगमः - "आ + गम्" (= to come) इति धातुः । तस्मात् पुंल्लिङ्गि नाम "आगम" (= income) । तस्य प्रथमा विभक्तिः एकवचनं च ।
- १-४ अर्थागमः = income of money,
३. अरोगिता - इति सामासिकं स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
- ३-१ न रोगिता इति अरोगिता (नञ्-तत्पुरुषः) ।
- ३-२ रोगिता (= being ill) इति स्त्रीलिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनं च ।
- ३-३ अरोगिता = no illness, wellness
४. च (= and) इति अव्ययम् ।
५. - "प्री" इति धातुः । तस्मात् विशेषणं "प्रिय" (= loving, loveable) । अत्र स्त्रीलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- ५-१ "प्री" इति धातुः [((9 उ. प्रीणाति, प्रीणीते, प्रीत) {प्रीञ् तर्पने कान्तौ च)} (प्री = to satisfy, to please, to adore, to love, to be loved)]
- ५-२ Also "प्री" इति धातुः [(4 आ. प्रीयते) (प्रीङ् प्रीतौ) (प्री = to be loved*)] – *mostly used in passive voice, hence "to be loved".
- ५-३ Note, meaning of प्रिया is both, loving and loveable.
७. प्रियवादिनी - "प्रियवादिन्" इति सामासिकं विशेषणम् । अत्र स्त्रीलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
- ७-१ वदति इति वादिन् । प्रियं वदति इति प्रियवादिन् (उपपद-तत्पुरुषः) ।
- ७-२ प्रियवादिनी = speaking pleasantly
९. पुत्रः - "पुत्र" (= son) इति पुंल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च । ।
१०. अर्थकरी - अर्थकरिन् इति विशेषणम् । अत्र स्त्रीलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
- १०-१ अर्थं करोति इति अर्थकरिन् ।
- १०-२ अर्थम् – अर्-थ् इति धातुः । तस्मात् पुंल्लिङ्गि नाम "अर्थ" (= wealth, income, purpose, meaning) । तस्य द्वितीया विभक्तिः एकवचनं च ।
- १०-३ अर्थकरी = fulfilling
११. विद्या – "विद्" इति धातुः । तस्मात् स्त्रीलिङ्गि नाम "विद्या" (= knowledge, learning) । तस्य प्रथमा विभक्तिः एकवचनं च ।
१२. षट् (= six) इति संख्यावाचकं विशेषणम् । सर्वेषु लिङ्गेषु समानरूपाणि । तस्य प्रथमा विभक्तिः, सदैव बहुवचने ।
१३. जीवलोकस्य – "जीवलोक" इति सामासिकं पुंल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनं च ।
- १३-१ जीवानां लोकः इति जीवलोकः – षष्ठी-तत्पुरुषः।
- १३-२ जीवानाम् – "जीव्" इति धातुः । तस्मात् पुंल्लिङ्गि नाम "जीव" (= living being) । तस्य षष्ठी विभक्तिः बहुवचनं च ।
- १३-३ लोकः – "लोक्" इति धातुः । तस्मात् पुंल्लिङ्गि नाम "लोक" (= world) । तस्य प्रथमा विभक्तिः एकवचनं च ।
- १३-४ जीवलोकः = living world
१४. सुखानि – "सुख" (= pleasure, happiness) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनं च ।
१५. राजन् (= king) इति पुंल्लिङ्गि नाम । तस्य संबोधन-प्रथमा विभक्तिः एकवचनं च ।
- १५-१ "राज्" इति धातुः । तस्मात् पुंल्लिङ्गि नाम "राज्" तथा "राजन्" – Note both "राज्" and "राजन्" are nouns with same meaning 'king'. But their रूपाणि are different, because their consonant-endings are different -
- one is ज्-ending (राट्, राड् राजौ राजः) and
- other is न्-ending (राजा राजानौ राजानः)
- Note, राजः is बहुवचन !
- one is ज्-ending (राट्, राड् राजौ राजः) and
इ) अन्वया: अन्वयार्थाः च –
- राजन् ! (1) अर्थागमः (2) नित्यम् अरोगिता च (3) प्रिया च भार्या (4) प्रियवादिनी च (5) वश्यः च पुत्रः (6) अर्थकरी च विद्या = O king ! (regular, satisfactory) income, being always healthy, loving wife, sweet-speaking (friend), desirable friend and meaningful learning,
- (एतानि) षट् जीवलोकस्य सुखानि (भवन्ति) = These six are the pleasures of this living world.
ई) वृत्तम् Meter – The verse is already outline in four quarters.
(२-२-१)-(२ २-१)-(१-२-१)-२ (२) इति मात्राः ।
त त ज ग ग इति गणाः ।
प्रिया च भार्या प्रियवादिनी च । (वर्णाः ११)
(१-२ १) (२-२ १)-(१-२-१)-२ (२) इति मात्राः ।
ज त ज ग ग इति गणाः ।
वश्यश्च पुत्रोऽर्थकरी च विद्या । (वर्णाः ११)
(२-२-१) (२-२-१)-(१-२ १) २-२ इति मात्राः ।
त त ज ग ग इति गणाः ।
षड्जीवलोकस्य सुखानि राजन् ।।(वर्णाः ११)
(२-२-१)-(२-२-१) (१-२-१) २-२ इति मात्राः ।
त त ज ग ग इति गणाः ।
The meter in first, third and fourth lines is इन्द्रवज्रा । अस्य लक्षणपदम् – स्यादिन्द्रवज्रा यदि तौ जगौ गः ।
In the second line the meter is उपेन्द्रवज्रा । अस्य लक्षणपदम् – उपेन्द्रवज्रा जतजास्ततो गः ।
When there is a combination of different meters in one verse, the meter of the verse is called as उपजाति-वृत्तम् । Combination especially of इन्द्रवज्रा and उपेन्द्रवज्रा seems to be quite common, because both these meters being of 11 syllables, combine very smoothly, without affecting the rhythm.
उ) टीकाः टिप्पण्य: Comments and Notes-
- Having said अर्थागमः, purpose from अर्थकरी विद्या need not again be only to earn income. To have respect in the society can also be a purpose, which अर्थकरी विद्या can and should fulfill. That is how meaning of the word अर्थ can and should be understood in a broad sense.
- The word नित्यम् can be connected with both अर्थागमः and अरोगिता. Both are always needed, right ?
- The count of six pleasures is distributed, two in each quarter, in first three quarters. That makes प्रिया च भार्या and प्रियवादिनी च to be counted separately. Although both could be the same person, meaning should be loving/loveable and also sweet-speaking.
- By the way, the address "O king !" is actually address to धृतराष्ट्र. This श्लोक is No 82 from विदुरनीतिशतकम्, detailed in 33rd अध्याय in प्रजागरपर्व which is an उपपर्व of उद्योगपर्व in श्रीमन्महाभारतम्,
- which has main 18 पर्व-s, with many उपपर्व-s under each main पर्व. And there are many अध्याय-s under each उपपर्व. Each main पर्व has a name, each उपपर्व has a name, each अध्याय also has a name.
- For example, Geeta is श्रीमद्भगवद्गीतापर्व, an उपपर्व of भीष्मपर्व. The 18 अध्याय-s of Geeta are अध्याय-s 25 to 42 of भीष्मपर्व.
- It is all so systematized and structured. That is what Sanskrit is.
- That is what व्यासमुनि did even for वेद-s. That is why he is known as वेदव्यास. What Vedas we have, are as structured by व्यास.ItIIअध्याय
-o-O-o-
प्रारंभ – सुभाषितम् – १३
पिपीलिकार्जितं धान्यं ।
मक्षिकासञ्चितं मधु ।
लुब्धेन सञ्चितं द्रव्यं ।
समूलं हि विनश्यति ।। अ) संधि-विच्छेदान्कृत्वा -
- पिपीलिकार्जितं = पिपीलिका-अर्जितं(समासान्तर्
गत-स्वर-संधिः)
मक्षिकासञ्चितं मधु ।
लुब्धेन सञ्चितं द्रव्यं ।
समूलं हि विनश्यति ।।
आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च -
१. पिपीलिकार्जितम् - "पिपीलिकार्जित" इति सामासिकं विशेषणम् । अत्र नपुंसकलिङ्गि। तस्य प्रथमा विभक्तिः एकवचनं च ।
- १-१ पिपीलिकया अर्जितं इति पिपीलिकार्जितम् (तृतीया-तत्पुरुषः) ।
- १-२ पिपीलिकया – "पिपीलिका" (= ant) इति स्त्रीलिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनं च ।
- १-३ अर्जितम् – "अर्-ज्" इति धातुः । तस्मात् भूतकालवाचकं विशेषणं "अर्जित" (= obtained) । अत्र नपुंसकलिङ्गि। तस्य प्रथमा विभक्तिः एकवचनं च ।
- १-३-१ "अर्-ज्" इति धातुः [(1 प. अर्जति), (अर्ज् अर्जने) (अर्-ज् = to gain, to earn, to obtain)]
- १-३-२ "अर्-ज्" इति धातुः [(10 प. अर्जयति), {अर्ज प्रतियत्ने (संपादने च)},(अर्-ज् = to gain, to earn)]
- १-४ पिपीलिकार्जितम् = gained by an ant
३. मक्षिकासञ्चितम् - "मक्षिकासञ्चित" इति सामासिकं विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
- ३-१ मक्षिकया सञ्चितम् इति मक्षिकासञ्चितम् (तृतीया-तत्पुरुषः) ।
- ३-२ मक्षिकया - "मक्षिका" (= bee, honeybee) इति स्त्रीलिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनं च ।
- ३-३ सञ्चितम् – "संच्" इति [10 उ. धातुः (संचयति-ते, सञ्चित) । तस्मात् भूतकालवाचकं विशेषणं "सञ्चित" (= stored) अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- ३-४ मक्षिकासञ्चितम् = collected by honeybee
४. मधु (= honey) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
- ५-१ "लुभ्" इति धातुः [(4 प. लुभ्यति, लुब्ध) {लुभ गार्द्ध्ये (गार्ध्न्ये)} (लुभ् = to cause greediness)]
- ५-२ In पाणिनीय धातुपाठ, this verb is also detailed as "लुभ्" इति धातुः [(6 प. लुब्ध) (लुभ विमोहने) (लुभ् = to entice)]
- ६-१ "द्रु" इति धातुः [(1 प. द्रवति, द्रुत) (द्रु गतौ) (द्रु = to flow, to become fluid, to dissolve)]
- ६-२ In Apte's dictionary this is also detailed as "द्रु" इति धातुः [(5 प. द्रुणोति) (द्रु = to hurt, to injure)]
- ७-१ मूलेन सह इति समूलम् (उपपद-तत्पुरुषः) ।
- ७-२ मूलेन – "मूल" (root) इति नपुंसकलिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनं च ।
- ७-३ सह (= with, along with) इति अव्ययम् ।
- ७-४ समूलम् = along with the root, completely.।
९. विनश्यति – "वि + नश्" [नश् इति 4 प. (नश्यति, नष्ट) धातुः (णश् अदर्शने) (नश् = to become lost, to go out of sight)] । अत्र परस्मैपदी । तस्य वर्तमानकाले (लटि) प्रथमपुरुषे एकवचनम् ।
- With वि, meaning of वि + नश् is to perish, to die.
इ) अन्वया: अन्वयार्थाः च –
- पिपीलिकार्जितं धान्यं (समूलं हि विनश्यति)= grain obtained by an ant becomes lost completely.
- मक्षिकासन्चितं मधु (समूलं हि विनश्यति) = Honey collected by honeybee gets destroyed completely.
- लुब्धेन संचितं द्रव्यं समूलं हि विनश्यति = Wealth collected by a greedy person also gets destroyed completely.
ई) वृत्तम् Meter – The verse is already outline in four quarters.
मक्षिकासन्चितं मधु । (वर्णाः ८)
लुब्धेन संचितं द्रव्यं । (वर्णाः ८)
समूलं हि विनश्यति ।। (वर्णाः ८)
The meter is usual अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
उ) टीकाः टिप्पण्य: Comments and Notes-
- It is a matter of curiosity why ants store grains. How much do they consume per day ? They store possibly because such is their intuition. What happens of what they store ? Does it get destroyed as the poet says ? May be, yes.
- Honey collected by honeybees is certainly removed in one go by putting flame to the honeycomb.
- Amassing wealth just out of greed is meaningless. Actually the verb द्रु and the word द्रव्य, derived from it make an interesting study.
- In accountancy, cash on hand is called as 'liquid asset', what is exactly connoted by द्रव्य !
- Businesses look for 'turnover'. Business grows by turning over and over again. It must flow. Accumulation will not make wealth grow.
- The verb लुभ् is also interesting in this context, especially by its second meaning लुभ विमोहने. Basically मोह means not knowing what to do. That was precisely the problem of अर्जुन. He did not know what to do. Likewise, money in the hands of a लुब्ध or विमोहित i.e. in the hands of one, who does not know what to do with it, is good for nobody, not even for the one, who is having it, because he does not know what to do with it.
- Even the verb वि + नश् is interesting, especially with one meaning of नश् being णश् अदर्शने. See, अदर्शने (= not being seen). So, विनश्यति = goes out of sight ! Money accumulated by a लुब्ध is kept out of sight, goes out of sight, not useful for anybody !
- Studying every word exploring if there is any root verb and then exploring the root verb both from the dictionary and from पाणिनीय धातुपाठ makes the study so much interesting !
शुभमस्तु ।
-o-O-o-
प्रारंभ – सुभाषितम् – १२
लक्ष्मीर्वसति जिह्वाग्रे ।
जिह्वाग्रे मित्रबान्धवाः ।
जिह्वाग्रे बन्धनं प्राप्तम् ।
जिह्वाग्रे मरणं ध्रुवम् ।। अ) संधि-विच्छेदान्कृत्वा -
- लक्ष्मीर्वसति = लक्ष्मीः वसति (विसर्ग-संधिः)
- जिह्वाग्रे = जिह्वा-अग्रे (समासान्तर्गत-स्वर-संधिः)
जिह्वाग्रे मित्रबान्धवाः ।
जिह्वाग्रे बन्धनं प्राप्तम् ।
जिह्वाग्रे मरणं ध्रुवम् ।।
आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च -
१. लक्ष्मीः - "लक्ष्मी" (= Goddess of wealth, wealth) इति स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च । २. वसति - "वस्" इति धातुः । तस्य वर्तमानकाले (लटि) प्रथमपुरुषे एकवचनम् ।
- २-१ धातुः वस् has many different declensions. Here it is (1 प. वसति । वस निवासे (वस् = to stay)
- ३-१ जिह्वायाः अग्रम् इति जिह्वाग्रम् (षष्ठी-तत्पुरुषः) ।
- ३-२ जिह्वायाः – "जिह्वा" (= tongue) इति स्त्रीलिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनं च ।
- ३-३ अग्रम् – "अग्र" (= tip, frontage) इति नपुंसकलिङ्गि नाम ।
- ३-४ जिह्वाग्रे = at the tip of the tongue
४. मित्रबान्धवाः - "मित्रबान्धव" इति सामासिकं पुंल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनं च ।
- ४-१ मित्रं च बान्धवाः च इति मित्रबान्धवाः (इतरेतर-द्वंद्वः) ।
- ४-२ मित्रम् – "मित्र" इति नपुंसकलिङ्गि नाम । Note, "मित्र" is a नपुंसकलिङ्गि नाम !
- ४-३ बान्धवाः – "बान्धव" (= brother, relative) इति पुंल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनं च ।
- ४-३-१ बान्धव is derived from बन्ध् (9 प. बध्नाति, "बन्ध बन्धने", बन्ध् = to bind)
इ) अन्वया: अन्वयार्थाः च –
- जिह्वाग्रे लक्ष्मीः वसति = Wealth stays (depending upon what is) at the tip of the tongue.
- जिह्वाग्रे मित्रबान्धवाः (भवन्ति) = Friends and relations happen (depending upon what is) on the tip of the tongue.
- जिह्वाग्रे बन्धनं प्राप्तम् = Bondage happened (was obtained) (depending upon what was) at the tip of the tongue.
- जिह्वाग्रे मरणं ध्रुवम् (भवति) = Death is certain (depending upon what is) at the tip of the tongue.
ई) वृत्तम् Meter – The verse is already outline in four quarters.
जिह्वाग्रे मित्रबान्धवाः । (वर्णाः ८)
जिह्वाग्रे बन्धनं प्राप्तम् । (वर्णाः ८)
जिह्वाग्रे मरणं ध्रुवम् ।। (वर्णाः ८)
The meter is usual अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
उ) टीकाः टिप्पण्य: Comments and Notes-
- To explain the meaning better, I have added in every अन्वयार्थ "(depending upon what is/was)"
- Statements in this verse need examples/explanation to understand their veracity. For example,
- to support the statement जिह्वाग्रे लक्ष्मीः वसति there is a proverb in Marathi, which says, "when spoken about brass will also sell. But if not spoken about, even gold will not sell." That should aptly explain जिह्वाग्रे लक्ष्मीः वसति
- You can befriend people and have empathy of relatives, depending upon what is on your tongue.
- The third statement is in past tense and it seems refers to the story in बाणभट्ट's कादंबरी. There in the second section वैशंपायन is reborn as a parrot, but has the faculty of human speech. This faculty, unusual for a parrot, makes the hunter to capture him and present him to the princess for a reward. This validates the statement जिह्वाग्रे बन्धनं प्राप्तम्.
- For all his patriotic song such as सर्फरोशीकी तमन्ना अब हमारे दिलमें है, देखना है जोश कितना बाजु ए कातिलमें है, life of freedom-fighter Sardar Bhagat Singh ended at the gallows – जिह्वाग्रे मरणं ध्रुवम्
- All across the verse जिह्वाग्रे stands for one's speech. This brings to mind another सुभाषितम् which tells how one's speech should be –
- सत्यं ब्रूयात् प्रियं ब्रूयात् । न ब्रूयात् सत्यमप्रियम् । प्रियं नानृतं ब्रूयात् । एतत् सज्जनलक्षणम् ।।
- सत्यं ब्रूयात् (= One should speak the truth), प्रियं ब्रूयात् (= one should speak, what is likeable). न ब्रूयात् सत्यमप्रियम् (= One should not speak (that) truth, which is not likeable). प्रियं नानृतं ब्रूयात् (= One should (also)not speak untruth, (just because) it may be likeable). एतत् सज्जनलक्षणम् (= That makes the quality of a real gentleman).
- Also in श्रीमद्भगवद्गीता proper use of speech is mentioned as वाङ्ग्मयं तपः What use of speech would become वाङ्ग्मयं तपः is detailed in 17-15 as below -
- अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्ग्मयं तप उच्यते ।।
- अनुद्वेगकरं वाक्यं = speech, which will not cause contempt सत्यं = truthful प्रियहितं च = likeable and benevolent स्वाध्यायाभ्यसनं = speech, which is employed in self-learning and in studies, चैव वाङ्ग्मयं = only such speech तप उच्यते (= तपः उच्यते (विसर्ग-संधिः)) is regarded as a penance, i.e. a regulated conduct.
- It should be noted that तपः is a neuter nounनपुंसकलिङ्गि नाम, the प्रातिपदिक being तपस्. Hence the adjective वाङ्ग्मयं is also नपुंसकलिङ्गि.
- अनुद्वेगकरं = अन्-उत्-वेग-करं Here, अन्-उत्-वेग = अनुद्वेग is समासान्तर्गत-संधिः
- In अन्-उत्-वेग, अन् = no (उत्)-वेग= (up)-heaval of emotions.
- Note, concept of अहिंसा is very subtle. Causing upheaval of emotions is also हिंसा !
- In अन्-उत्-वेग, अन् = no (उत्)-वेग= (up)-heaval of emotions.
शुभमस्तु ।
-o-O-o-
प्रारंभ – सुभाषितम् – ११
धनिकः श्रोत्रियो राजा ।
नदी वैद्यस्तु पञ्चमः ।
पञ्च यत्र न विद्यन्ते ।
न तत्र दिवसं वसेत् ।। अ) संधि-विच्छेदान्कृत्वा -
- श्रोत्रियो राजा = श्रोत्रियः राजा (विसर्ग-संधिः)
- वैद्यस्तु = वैद्यः तु (विसर्ग-संधिः)
नदी वैद्यः तु पञ्चमः ।
पञ्च यत्र न विद्यन्ते ।
न तत्र दिवसं वसेत् ।।
आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च -
१. धनिकः - "धन्" इति धातुः । तस्मात् "धनिक" (= rich person) इति विशेषणम् । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
२. श्रोत्रियः - "श्रु" (1 प., 5 प.) इति धातुः । श्रु श्रवणे (श्रु = to hear) । तस्मात् विशेषणम् "श्रोत्रिय" (= person well-versed in scriptures) । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।- २-१ श्रुतयः अस्य सन्ति इति श्रोत्रियः
- २-२ श्रुतयः - "श्रुति" (= what is learnt and mastered by listening to, usually श्रुतिः connotes वेदः)
४. नदी – "नदी" (= river) इति स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च । ५. वैद्यः - "वैद्य" (= doctor, one who treats ailments) इति विशेषणम् प्रायः पुंल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च । ६. तु (= but, however) इति अव्ययम् । ७. पञ्चमः – "पञ्चम" (= fifth) इति विशेषणम् । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च । ८. पञ्च (= five) इति संख्यात्मकं विशेषणम् । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनं च । ९. यत्र (= where) इति अव्ययम् । १०. न (= no, not) इति अव्ययम् । ११. विद्यन्ते – "विद्" इति धातुः । (विद् = to be, to exist) । अत्र आत्मनेपदी । तस्य वर्तमानकाले (लटि) प्रथमपुरुषे बहुवचनम् । १२. तत्र (= there) इति अव्ययम् । १३. दिवसम् – "दिव्" इति धातुः । तस्मात् पुंल्लिङ्गि नाम "दिवस" (= day) । तस्य द्वितीया विभक्तिः एकवचनम् च ।
- Here use of दिवसम् is adverbial.
- Time-related words such as दिवस often become adverbial.
१४. वसेत् – "वस्" इति धातुः । (वस् = to stay) । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् ।
इ) अन्वया: अन्वयार्थाः च -
- धनिकः श्रोत्रियः राजा नदी पञ्चमः तु वैद्यः (एते) पञ्च यत्र न विद्यन्ते = Where one would not find a rich person, a person well-versed in scriptures, a king, river and the fifth one, a person, who can treat ailments
- तत्र (एकं) दिवसं (अपि) न वसेत् ।= there one should not stay even for one day.
ई) वृत्तम् Meter – The verse is already outline in four quarters.
नदी वैद्यस्तु पञ्चमः । (वर्णाः ८)
पञ्च यत्र न विद्यन्ते । (वर्णाः ८)
न तत्र दिवसं वसेत् ।। (वर्णाः ८)
The meter is usual अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
उ) टीकाः टिप्पण्य: Comments and Notes-
- The words - धनिकः श्रोत्रियः राजा नदी वैद्यः – all connote security-concerns of common man for life at any place to be free of anxieties.
- धनिकः connotes monetary support
- श्रोत्रियः connotes guidance on righteous conduct and cultured social environment.
- राजा connotes governance.
- नदी reliable source (or supply) of water. It should be noted that all habitats developed and cultures evolved on the banks of rivers.
- वैद्यः connotes availability of medical attention.
- Above five things also make a good check-list when embarking on an visit or adventure to an unknown place.
- The words पञ्चम and पञ्च make a good study.
- पञ्च is a cardinal numerical adjective, always in plural and common in all genders. So it has only seven रूपाणि.
- पञ्चम is an ordinal numerical adjective and has declensions in all three genders and in all cases and numbers, so (3 genders त्रीणि लिङ्गानि) x (7 cases सप्त विभक्तयः) x (3 numbers त्रीणि वचनानि) = 63 रूपाणि.
- One common usage of the धातुः वस् is also with the prefix नि, i.e. नि + वस्. There is discretion needed when to use वस् and when to use निवस्
- वस् meaning 'to stay' can be used for temporary stay, say, in a hotel. So when asking a friend who has come from another place and is putting up in a hotel, it would be right to ask him त्वं कुत्र वससि ? or with respectful second person भवान् कुत्र वसति ?
- However when wanting to inquire about the person's usual place of residence, we should be asking त्वं कुत्र निवससि ? or with respectful second person भवान् कुत्र निवसति ?
- This brings out the finesse of usage of prefixes उपसर्ग-s, to be learnt and to be borne in mind when learning a language, especially Sanskrit.
- Remember – उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । विहाराहारसंहारप्रहारप्रतिहा
रवत् ।। - Prefixes उपसर्ग-s force meanings of धातु-s to become entirely different as in विहार-आहार-संहार-प्रहार-प्रति
हार.
- Remember – उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । विहाराहारसंहारप्रहारप्रतिहा
- Since the word दिवसम् is in singular, it becomes good to interpret even its adverbial usage न दिवसम् as (एकं) दिवसं (अपि) न "not even for one day".
शुभमस्तु ।
-o-O-o-
प्रारंभ – सुभाषितम् – १०
वृथा वृष्टिः समुद्रेषु ।
वृथा तृप्तस्य भोजनम् ।
वृथा दानं समर्थस्य ।
वृथा दीपो दिवाऽपि च ।। अ) संधि-विच्छेदान्कृत्वा -
दीपो दिवाऽपि = दीपः दिवा अपि
- दीपो दिवा = दीपः दिवा (विसर्ग-संधिः)
- दिवाऽपि = दिवा अपि (स्वर-सन्धिः)
- In दिवाऽपि the अवग्रह stands for अ of अपि. However the अवग्रह is not compulsory.
- In दिवाऽपि the अवग्रह stands for अ of अपि. However the अवग्रह is not compulsory.
आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च -
१. वृथा (= in vain) इति अव्ययम् ।
२. वृष्टिः - "वृष्" (1 प.) इति धातुः। तस्मात् स्त्रीलिङ्गि नाम "वृष्टि" (= raining) । तस्य प्रथमा विभक्तिः एकवचनं च । ३. समुद्रेषु - "समुद्र" (= sea, ocean) इति पुंल्लिङ्गि नाम । तस्य सप्तमी विभक्तिः बहुवचनं च ।४. तृप्तस्य - "तृप्" इति धातुः । तस्मात् भूतकालवाचकं विशेषणं "तृप्त" (= pleased, happy, contented) । अत्र पुंल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनं च ।
- ४-१ तृप् धातु has various declensions and various shades of meaning -
- तृप् – 4 प., 5 प. । तृप प्रीणने (तृप् = to please) ।
- तृप् – 6 प., 10 प. । तृप तृप्तौ (तृप् = to satisfy) ।
- तृप् – 10 प. । तृप संदीपने (इत्येके) (According to some तृप् = to incite)
- ६-१ दा धातु has various declensions and two shades of meaning -
- दा – 1 प. दाण् दाने (दा = to give, to offer) वर्तमानकाले प्रथमपुरुषे एकवचने – यच्छति
- दा – 2 प. दाप् लवने (दा = to cut) वर्तमानकाले प्रथमपुरुषे एकवचने – दाति
- दा – 3 उ. डुदाञ् दाने (दा = to give, to offer) वर्तमानकाले प्रथमपुरुषे एकवचने – ददाति, दत्ते
- दा – 1 प. दाण् दाने (दा = to give, to offer) वर्तमानकाले प्रथमपुरुषे एकवचने – यच्छति
- ७-१ संप्राप्तः अर्थः यस्य सः (अथवा संप्राप्तः अर्थः येन सः) समर्थः = One, whose capabilities have grown to fulfill his desires, objectives by himself.
- ९-१ स्त्रीलिङ्गि नाम "दिव्" (= heaven, sky, day, light, brilliance)
- ९-२ नपुंसकलिङ्गि नाम "दिव" (= heaven)
- ९-३ अव्ययं "दिवा" (= during daytime)
- ९-४ "दिव्" धातु has various declensions and various shades of meaning -
- ९-४-१ दिव् – 4 प. दिवु क्रीडा-विजिगीषा-व्यवहार-द्युति
-स्तुति-मोद-मद-स्वप्न-कान्ति- गतिषु । वर्तमानकाले प्रथमपुरुषे एकवचने – दीव्यति - दिव् = (क्रीडा) to play, to be playful
- दिव् = (विजिगीषा) = to strive to win
- दिव् = (व्यवहार) = to indulge in transactions
- दिव् = (द्युति) = to shine
- दिव् = (स्तुति) = to praise
- दिव् = (मोद) = to please
- दिव् = (मद) = to have pride
- दिव् = (स्वप्न) = to dream, to aspire
- दिव् = (कान्ति) = to glow
- दिव् = (गति) = to move, to speed
- दिव् = (क्रीडा) to play, to be playful
- ९-४-२ दिव् – 10 उ. । दिवु मर्दने दिव् = to rub, to scrub वर्तमानकाले प्रथमपुरुषे एकवचने – देवयति-ते ।
- ९-४-३ दिव् – 10 आ. । दिवु परिकूजने दिव् = to sound musical notes वर्तमानकाले प्रथमपुरुषे एकवचने – देवयते ।
- ९-४-१ दिव् – 4 प. दिवु क्रीडा-विजिगीषा-व्यवहार-द्युति
- The words देव and देवत्व are derived from "दिव्" धातु. Hence देवत्व means all those activities, capabilities and attributes connoted by "दिव्" धातु.
१०. अपि (= also) इति अव्ययम् ।
११. च (= and) इति अव्ययम् ।
इ) अन्वया: अन्वयार्थाः च -
- समुद्रेषु वृष्टिः वृथा (भवति)। = Raining on oceans is in vain
- तृप्तस्य भोजनम् वृथा (भवति)।= Meals are in vain for a person already satisfied
- समर्थस्य दानं वृथा (भवति)। = Help or donation or offering to a capable person is in vain
- दिवा अपि दीपः च वृथा (भवति)= Also, in daylight lighting a lamp is in vain
ई) वृत्तम् Meter – The verse is already outline in four quarters.
वृथा तृप्तस्य भोजनम् । (वर्णाः ८)
वृथा दानं समर्थस्य । (वर्णाः ८)
वृथा दीपो दिवाऽपि च ।। (वर्णाः ८)
The meter is usual अनुष्टुभ् छन्दः । अस्य लक्षणपदम् – श्लोके षष्ठं गुरु ज्ञेयम् सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्-र्हस्वं सप्तमं दीर्घमन्ययोः ।।
उ) टीकाः टिप्पण्य: Comments and Notes-
- Note – "दा – 1 प. दाण् दाने", also "दा – 2 प. दाप् लवने" or "दा – 3 उ. डुदाञ् दाने" are styles adopted by पाणिनि in his धातुपाठ to detailधातु-s by their गण and पद and to give their meanings.
- For दा – 1 प. he gives meaning by the phrase दाण् दाने, whereas for the same meaning दाने, of दा – 3 उ., the phrase used is डुदाञ् दाने. We need not worry much about दाण् and डुदाञ्. Meaning is connoted by the word दाने.
- The style is however crisp. See for example, how ten meanings of दिव् – 4 प. are given by a single सामासिक-शब्द "क्रीडा-विजिगीषा-व्यवहार-द्यु
ति-स्तुति-मोद-मद-स्वप्न-कान्ति -गतिषु". The hyphens to separate the component words are mine. In a सामासिक-शब्द one does not necessarily use the hyphens. - This verse brings to mind श्लोकः १७-२२ in श्रीमद्भगवद्गीता – अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतं अवज्ञातं तत्तामसमुदाहृतम् ।।
- यत् दानं अदेशकाले अपात्रेभ्यः च दीयते, तत् असत्कृतं अवज्ञातं तामसं (इति) उदाहृतम् (भवति) ।
- Any offering यत् दानं दीयते
- at inappropriate time or place (अदेशकाले) -
- for example, समुद्रेषु वृष्टिः वृथा - Sea is not the right place for rains
- e.g. दिवा अपि दीपः वृथा – Daytime is not the right time for lighting a lamp
- for example, समुद्रेषु वृष्टिः वृथा - Sea is not the right place for rains
- given to undeserving (अपात्रेभ्यः) -
- वृथा दानं समर्थस्य - Giving to able person is meaningless
- वृथा तृप्तस्य भोजनम् – Meals after stomach is full is meaningless
- वृथा दानं समर्थस्य - Giving to able person is meaningless
- तत् that offering becomes example of उदाहृतम् (भवति)
- inappropriate action असत्कृतं
- disrespect अवज्ञातं (These days, even a beggar is often seen disrespecting दानं of low denomination !)
- spiritually degrading तामसम्.
शुभमस्तु ।
-o-O-o-
प्रारंभ – सुभाषितम् – ९
परोपकाराय फलन्ति वृक्षाः ।
परोपकाराय वहन्ति नद्यः ।
परोपकाराय दुहन्ति गावः ।
परोपकाराय सतां विभूतयः ।। अ) संधि-विच्छेदान्कृत्वा -
न कश्चित् संधिः अत्र !
आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च -१. परोपकाराय
- "परोपकार" इति सामासिकं नाम । अत्र पुंल्लिङ्गि । तस्य चतुर्थी विभक्तिः एकवचनं च ।
- १-१ परस्मै उपकारः इति परोपकारः (चतुर्थी-तत्पुरुषः) ।
- १-२ परस्मै – "पर" (= other, another) इति सर्वनाम । अत्र पुंल्लिङ्गि । तस्य चतुर्थी विभक्तिः एकवचनं च ।
- १-३ उपकारः – "उप + कृ" (8 उ.) इति धातुः । तस्मात् पुंल्लिङ्गि नाम "उपकार" (= help, grace) । तस्य प्रथमा विभक्तिः एकवचनं च ।
- १-४ परोपकाराय = to be helpful to others
४. वहन्ति - "वह्" (1 प.) इति धातुः । वह प्रापणे (= to flow) । तस्य वर्तमानकाले प्रथमपुरुषे बहुवचनम् । ५. नद्यः – "नदी" (= river) इति स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनं च । बहुवचनम् !!
६. दुहन्ति - "दुह्" (1 प.) इति धातुः । दुहिर् अर्दने (दुह् = to proffer, to milch) । तस्य वर्तमानकाले प्रथमपुरुषे बहुवचनम् ।
७. गावः - "गो" (= learned) इति स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनं च ।
८. सताम् - "सत्" इति विशेषणम् । अत्र पुंल्लिङ्गि । तस्य षष्ठी विभक्तिः बहुवचनं च ।
- ८-१ Note, सत्, as gerund from 'अस्' धातुः means 'being', 'existing', 'what is true', hence 'the truth'.
- ८-२ In turn सत् means one who adheres with the truth; hence a good, truthful person, a gentleman.
- ९-१ Note, विशेषा भूतिः इति विभूतिः । Hence विभूतिः = Special being.
इ) अन्वया: अन्वयार्थाः च -
- परोपकाराय फलन्ति वृक्षाः । =
- Trees bear fruit only for others.
- Trees do not consume the fruit themselves.
- Trees bear fruit only for others.
- परोपकाराय वहन्ति नद्यः ।=
- Rivers flow (and carry water) for others.
- Rivers do not drink water.
- परोपकाराय दुहन्ति गावः । =
- Cows give milk for others.
- Cows do not drink milk themselves.
- Cows give milk for others.
- परोपकाराय सतां विभूतयः =
- Gentlemen conduct life being helpful to others.
- Gentlemen conduct life being helpful to others.
ई) वृत्तम् Meter – We should first outline the verse in four quarters.
(१-२-१-) (२-२-१) (१-२-१)२-२ इति मात्राः ।
ज, त, ज, ग, ग इति गणाः । परोपकाराय वहन्ति नद्यः । (वर्णाः ११)
(१-२-१)-(२-२-१)(१-२-१)२-२ इति मात्राः ।
ज, त, ज, ग, ग इति गणाः । परोपकाराय दुहन्ति गावः । (वर्णाः ११)
(१-२-१) (२-२-१) (१-२-१)२-२ इति मात्राः ।
ज, त, ज, ग, ग इति गणाः ।
परोपकाराय सतां विभूतयः ।। (वर्णाः १२)
(१-२-१)-(२-२-१)(१-२१)-२-(१)-२ इति मात्राः ।
त, त, ज, र इति गणाः ।
The meter in first three lines is उपेन्द्रवज्रा । अस्य लक्षणपदम् – उपेन्द्रवज्रा जतजास्ततो गः ।
In the last line the meter is faulted, primarily due to one extra syllable.
उ) टीकाः टिप्पण्य: Comments and Notes-
- This verse in first three lines gives three examples – of trees, rivers, cows, which do not have human intelligence. Yet they are helpful to others by nature. This seems to connote that being helpful to others is inherent to the nature itself. So in saying that gentlemen also have it in their nature to be helpful to others, the moral then is that everyone of us should be gentlemanly and should have it in our nature to be helpful to others.
शुभमस्तु ।
-o-O-o-
प्रारंभ – सुभाषितम् – ८
यस्यास्ति वित्तं स नरः कुलीनः । स पण्डितः स श्रुतवान् गुणज्ञः । स एव वक्ता स च दर्शनीयः । सर्वे गुणाः काञ्चनमाश्रयन्ते । अ) संधि-विच्छेदान्कृत्वा -
अत्र सन्धयः
- यस्यास्ति = यस्य अस्ति (स्वर-
संधिः) - स नरः = सः नरः (विसर्ग-संधिः)
- स पण्डितः = सः पण्डितः (विसर्ग-
संधिः) - स श्रुतवान् = सः श्रुतवान् (विसर्ग-संधिः)
- स एव = सः एव (विसर्ग-संधिः)
- स च = सः च (विसर्ग-संधिः)
- काञ्चनमाश्रयन्ते = काञ्चनम् आश्रयन्ते (व्यञ्जन-संधिः)
आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च -
१. यस्य - "यत्" (= conjunctive pronoun which, who) इति सर्वनाम । अत्र पुंल्लिङ्गि । तस्य षष्ठी विभक्तिः बहुवचनं च ।
२. अस्ति – "अस्" (2 प.) इति धातुः। अस भुवि (अस् = to be) । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् । ३. वित्तम् - "विद्" (6 उ.) इति धातुः। विदु लाभे (विद् = to get, to have) । तस्मात् भूतकालवाचकं विशेषणम् "वित्त" (= wealth) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।४. सः - "तत्" (= that, also complimentary to the conjunctive pronoun यत्) इति सर्वनाम । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च । इति नाम । इति स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनं च । ५. नरः – "नर" (= man, person) इति पुंल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च ।
- ५-१ There is also another पुंल्लिङ्गि नाम with प्रातिपदिक as "नृ", having the same meaning (नृ = man, or person, whether male or female). It is "ऋ"-कारान्त । Its रूपाणि in प्रथमा विभक्ति are – "ना नरौ नरः". It may be noticed that for प्रातिपदिक "नृ", नरः is its रूपम् in बहुवचनम् !!
- ८-१ श्रुतवत् = One who has listened to (and learnt) श्रुति-s, i.e. वेद-s
- ९-१ गुणं जानाति इति गुणज्ञः (उपपद-तत्पुरुषः)
- ९-२ गुणम् – "गुण" (= quality) इति पुंल्लिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनं च ।
- ९-३ जानाति – "ज्ञा" (9 प.) इति धातुः । ज्ञा अवबोधने (ज्ञा = to know, to judge) । तस्य वर्तमानकाले (लटि) प्रथमपुरुषे एकवचनम् ।
- ९-४ गुणज्ञः = one who recognizes (i.e. is eligible to judge, is eligible to certify) quality (or merit)
१३. दर्शनीयः- "दृश्" (1 प.) इति धातुः । दृशिर् प्रेक्षणे (दृश् = to see) । तस्मात् विशेषणम् "दर्शनीय" (= worth seeing) । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च ।
१४. सर्वे - "सर्व" (= all) इति सर्वनाम । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनं च ।
१५. गुणाः - "गुण" (= quality, merit) इति पुंल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनं च । १६. काञ्चनम् – "काञ्चन" (= gold) इति नपुंसकलिङ्गि नाम । तस्य द्वितीया विभक्तिः एकवचनं च । १७. आश्रयन्ते – "आ + श्रि" (1 उ.) इति धातुः । श्रिञ् सेवायाम् (श्रि = to serve) । तस्य वर्तमानकाले (लटि) प्रथमपुरुषे बहुवचनं च ।
- १७-१ With the prefix आ, the meaning becomes 'to subserve, to take refuge at'
इ) अन्वया: अन्वयार्थाः च -
- यस्य वित्तं अस्ति सः नरः कुलीनः (भवति) =
- The person who has wealth, becomes (regarded as) belonging to high-status family.
- The person who has wealth, becomes (regarded as) belonging to high-status family.
- सः पण्डितः (भवति), सः श्रुतवान् (भवति), (सः) गुणज्ञः (भवति) =
- He (also) is respected as (highly) knowledgeable, learned and capable of recognizing (judging) merit.
- His certificate (or recommendation) has value.
- He (also) is respected as (highly) knowledgeable, learned and capable of recognizing (judging) merit.
- सः एव वक्ता (भवति), सः च दर्शनीयः (भवति)=
- He only is the one to speak
- जब बड़े बोल रहे हो, तो छोटे बीचमे बोला नहीं करते !
- जब बड़े बोल रहे हो, तो छोटे बीचमे बोला नहीं करते !
- he is the one, for whose दर्शन people are anxious.
- He only is the one to speak
- (यतः) सर्वे गुणाः काञ्चनम् आश्रयन्ते =
- Because, all virtues (also like to) take refuge, where there is gold (i.e. glitter).
- Because, all virtues (also like to) take refuge, where there is gold (i.e. glitter).
ई) वृत्तम् Meter – The verse is already outlined in four quarters.
यस्यास्ति वित्तं स नरः कुलीनः । (वर्णाः ११)(२-२-१) (२-२ १) (१-२ १)-२-२ इति मात्राः ।
त, त, ज, ग, ग इति गणाः । स पण्डितः स श्रुतवान् गुणज्ञः । (वर्णाः ११)
(१ २-१)-(२ २१)-(१-२ १)-२-२ इति मात्राः ।
ज, त, ज, ग, ग इति गणाः । स एव वक्ता स च दर्शनीयः । (वर्णाः ११)
(१ २-१) (२-२ १) (१ २-१)-२-२ इति मात्राः ।
ज, त, ज, ग, ग इति गणाः । सर्वे गुणाः काञ्चनमाश्रयन्ते ।।(वर्णाः ११) (२-२ १)-(२ २-१)-(१-२-१)-२-२ इति मात्राः । त, त, ज, ग, ग इति गणाः ।
The meter in first and fourth lines is इन्द्रवज्रा । अस्य लक्षणपदम् – स्यादिन्द्रवज्रा यदि तौ जगौ गः ।
In the second and third lines the meter is उपेन्द्रवज्रा । अस्य लक्षणपदम् – उपेन्द्रवज्रा जतजास्ततो गः ।
When there is a combination of different meters in one verse, the meter of the verse is called as उपजाति-वृत्तम् । Combination especially of इन्द्रवज्रा and उपेन्द्रवज्रा seems to be quite common, because both these meters being of 11 syllables, combine very smoothly, without affecting the rhythm.
उ) टीकाः टिप्पण्य: Comments and Notes-
- This verse summarizes things, which come with wealth -
- कुलीनता – Wealth gets to the family itself a high status.
- पाण्डित्यम् – recognition as being knowledgeable,
- श्रुति-प्रामाण्यम् – recognition for his word to be the law (as if his word is from the scriptures)
- गुणज्ञता – recognizing (judging) merit, his certificate (or recommendation) has value.
- वक्तृत्वम् – He may not be an impressive orator. But if he is to speak, there will be audience.
- दर्शनीयता – He may not have great looks, but people will throng to have a glimpse of him. Wherever he goes, it is news. Reporters, cameramen will follow him. If Shahrukh Khan is there at cricket-stadium, time and again TV camera will focus on him. Why ? दर्शनीयता !
- कुलीनता – Wealth gets to the family itself a high status.
- सर्वे गुणाः काञ्चनमाश्रयन्ते and दर्शनीयता bring to mind the proverb "All that glitters is not gold." Yet ways of the world are such. दर्शनीयता meaning glitter comes with gold or wealth वित्तम्.
- Here the moral is conveyed ironically. There is a similar सुभाषितम् in संस्कृत-सामान्य-ज्ञानम् (Part 1) textbook prescribed for परिचय examination of भारतीय विद्या भवन. Actually the सुभाषितम् is given there on page 70 as an example of the meter भुजंगप्रयातम्. The सुभाषितम् is – धनैर्निष्कुलीना कुलीना भवन्ति । धनैरापदं मानवा निस्सरन्ति । धनेभ्यः परो बान्धवो नास्ति लोके । धनान्यर्जयध्वं धनान्यर्जयध्वम् ।। It would be a good exercise to decipher this सुभाषितम् as well, right ?
-o-O-o-
No comments:
Post a Comment