Tuesday, July 11, 2017

All that is given is only by GOD - Sanskrit story

*दाता तु भगवान् एव*

हजरत इब्राहिम: नाम कश्चन  राजा आसीत् पूर्वम् । कदाचित् तेन कश्चन दास: क्रीत : । स: दास: राज्ञ: सेवार्थं सज्ज: सन् राजानं प्रणम्य विनयेन अतिष्ठत् ।
      "भवत: नाम किम्  ? "-- प्रीत्या अपृच्छत् राजा ।
 " यत् नाम भवते रोचते तेन नाम्ना निर्दिश्यतां प्रभो !  "इति अवदत् सेवक:  ।
  " कीदृशं कार्यं कर्तुम् इच्छति भवान्  ? "
राजा पुन:  अपृच्छत् ।
 "भवान् यत् आदिशति तत् अहं करिष्यामि " -- दास: अवदत् ।
 " कीदृशः  वेष: रोचते भवते "?  राजा पुन:  अपृच्छत्  ।
   " तदा सेवक:  अवदत् --- "प्रभो !  यं वेष:  भवान् मह्यं यच्छेत् तदेव रोचते मह्यम्  । " 
  "कीदृशम्  आहारम् इच्छति भवान्  ? "
राजा पुनरपि अपृच्छत् ।
  "तत्रभवान् यादृशेन आहारेण अनुगृह्णीयात् तादृश: आहार: " इति पुनरपि विनयेन अवदत् दास:  ।
    एतत् श्रुत्वा राजा सिंहासनात् अवतीर्य तस्य दासस्य स्कनधयो: हस्तं संस्थाप्य  अवदत् --- " भ्रात:!  भवान् अस्ति मम गुरुतुल्य: । भगवता यत् दत्तं तदेव एष्टव्यम् इति नीति: भवता अद्य बोधिता ।
' तत्कुरुष्व मदर्पणम् ' इति वचनं स्मारितं भवता । अप्रार्थित: अपि भगवान् सर्वं ददाति एव । तेन यत् दत्तं तत् प्रसादरुपेण
स्वीकरणीयम् अस्माभि:  "इति ।
        तत: स: दलं स्वस्य वैयक्तिकसेवकत्वेन नियुक्तवान् ।

No comments:

Post a Comment