Wednesday, June 14, 2017

Radha Kalyana varnanam in Garga Samhita

Courtesy: http://satsangdhara.net/garg/adhyaya-01-16.htm

श्रीगर्गसंहिता

गोलोकखण्डम् - षोडशोऽध्यायः

श्रीकृष्ण-राधिका विवाहवर्णनम् -


श्रीनारद उवाच - 
गाश्चारयन् नन्दनमङ्कदेशे 
     संलालयन् दूरतमं सकाशात् । 
कलिंदजातीरसमीरकंपितं 
     नंदोऽपि भांडीरवनं जगाम ॥ १ ॥ 
कृष्णेच्छया वेगतरोऽथ वातो 
     घनैरभून्मेदुरमंबरं च । 
तमालनीपद्रुमपल्लवैश्च 
     पतद्‌भिरेजद्‍‌भिरतीव भाः कौ ॥ २ ॥ 
तदांधकारे महति प्रजाते 
     बाले रुदत्यंकगतेऽतिभीते । 
नंदो भयं प्राप शिशुं स बिभ्र- 
     द्धरिं परेशं शरणं जगाम ॥ ३ ॥ 
तदैव कोट्यर्कसमूहदीप्ति- 
     रागच्छतीवाचलती दिशासु । 
बभूव तस्यां वृषभानुपुत्रीं 
     ददर्श राधां नवनंदराजः ॥ ४ ॥ 
कोटींदुबिंबद्युतिमादधानां 
     नीलांबरां सुंदरमादिवर्णाम् । 
मंजीरधीरध्वनिनूपुराणा- 
     माबिभ्रतीं शब्दमतीव मंजुम् ॥ ५ ॥ 
कांचीकलाकंकणशब्दमिश्रां 
     हारांगुलीयांगदविस्फुरंतीम् । 
श्रीनासिकामौक्तिकहंसिकीभिः 
     श्रीकंठचूडामणिकुंडलाढ्याम् ॥ ६ ॥ 
तत्तेजसा धर्षित आशु नंदो 
     नत्वाथ तामाह कृतांजलिः सन् । 
अयं तु साक्षात्पुरुषोत्तमस्त्वं 
     प्रियास्य मुख्यासि सदैव राधे ॥ ७ ॥ 
गुप्तं त्विदं गर्गमुखेन वेद्मि 
     गृहाण राधे निजनाथमंकात् । 
एनं गृहं प्रापय मेघभीतं 
     वदामि चेत्थं प्रकृतेर्गुणाढ्यम् ॥ ८ ॥ 
नमामि तुभ्यं भुवि रक्ष मां त्वं 
     यथेप्सितं सर्वजनैर्दुरापम् । 
श्रीराधोवाव - 
अहं प्रसन्ना तव भक्तिभवा- 
     न्मद्दर्शनं दुर्लभमेव नंद ॥ ९ ॥ 
श्रीनंद उवाच - 
यदि प्रसन्नासि तदा भवेन्मे 
     भक्तिर्दृढा कौ युवयोः पदाब्जे । 
सतां च भक्तिस्तव भक्तिभाजां 
     संगः सदा मेऽथ युगे युगे च ॥ १० ॥ 
श्रीनारद उवाच - 
तथास्तु चोक्त्वाथ हरिं कराभ्यां 
     जग्राह राधा निजनाथमंकात् । 
गतेऽथ नंदे प्रणते व्रजेशे 
     तदा हि भांडीरवनं जगाम ॥ ११ ॥ 
गोलोकलोकाच्च पुरा समागता 
     भूमिर्निजं स्वं वपुरादधाना । 
या पद्मरागादिखचित्सुवर्णा 
     बभूव सा तत्क्षणमेव सर्वा ॥ १२ ॥ 
वृंदावनं दिव्यवपुर्दधानं 
     वृक्षैर्वरैः कामदुघैः सहैव । 
कलिंदपुत्री च सुवर्णसौधैः 
     श्रीरत्‍नसोपानमयी बभूव ॥ १३ ॥ 
गोवर्धनो रत्‍नशिलामयोऽभू- 
     त्सुवर्णशृङ्गैः परितः स्फुरद्‌भिः । 
मत्तालिभिर्निर्झरसुंदरीभि- 
     र्दरीभिरुच्चांगकरीव राजन् ॥ १४ ॥ 
तदा निकुंजोऽपि निजं वपुर्दध- 
     त्सभायुतं प्रांगणदिव्यमंडपम् । 
वसंतमाधुर्यधरं मधुव्रतै- 
     र्मयूरपारावतकोकिलध्वनिम् ॥ १५ ॥ 
सुवर्णरत्‍नादिखचित्पटैर्वृतं 
     पतत्पताकावलिभिर्विराजितम् । 
सरः स्फुरद्‌भिर्भ्रमरावलीढितै- 
     र्विचर्चितं कांचनचारुपंकजैः ॥ १६ ॥ 
तदैव साक्षात्पुरुषोत्तमोत्तमो 
     बभूव कैशोरवपुर्घनप्रभः । 
पीतांबरः कौस्तुभरत्‍नभूषणो 
     वंशीधरो मन्मथराशिमोहनः ॥ १७ ॥ 
भुजेन संगृह्य हसन्प्रियां हरि- 
     र्जगाम मध्ये सुविवाहमंडपम् । 
विवाहसंभारयुतः समेखलं 
     सदर्भमृद्‌वारिघटादिमंडितम् ॥ १८ ॥ 
तत्रैव सिंहासन उद्‌गते वरे 
     परस्परं संमिलितौ विरेजतुः । 
परं ब्रुवंतौ मधुरं च दंपती 
     स्फुरत्प्रभौ खे च तडिद्‌घनाविव ॥ १९ ॥ 
तदांबराद्‌देववरो विधिः प्रभुः 
     समागतस्तस्य परस्य संमुखे । 
नत्वा तदंघ्री ह्युशती गिराभिः 
     कृताञ्जलिश्चारु चतुर्मुखो जगौ ॥ २० ॥ 
श्रीब्रह्मोवाच - 
अनादिमाद्यं पुरुषोत्तमोत्तमं 
     श्रीकृष्णचन्द्रं निजभक्तवत्सलम् । 
स्वयं त्वसंख्यांडपतिं परात्परं 
     राधापतिं त्वां शरणं व्रजाम्यहम् ॥ २१ ॥ 
गोलोकनाथस्त्वमतीव लीलो 
     लीलावतीयं निजलोकलीला । 
वैकुंठनाथोऽसि यदा त्वमेव 
     लक्ष्मीस्तदेयं वृषभानुजा हि ॥ २२ ॥ 
त्वं रामचंद्रो जनकात्मजेयं 
     भूमौ हरिस्त्वं कमलालयेयम् । 
यज्ञावतारोऽसि यदा तदेयं 
     श्रीदक्षिणा स्त्री प्रतिपत्‍निमुख्या ॥ २३ ॥ 
त्वं नारसिंहोऽसि रमा तदेयं 
     नारायणस्त्वं च नरेण युक्तः । 
तदा त्वियं शांतिरतीव साक्षा- 
     च्छायेव याता च तवानुरूपा ॥ २४ ॥ 
त्वं ब्रह्म चेयं प्रकृतिस्तटस्था 
     कालो यदेमां च विदुः प्रधानाम् । 
महान्यदा त्वं जगदंकुरोऽसि 
     राधा तदेयं सगुणा च माया ॥ २५ ॥ 
यदांतरात्मा विदितश्चतुर्भि- 
     स्तदा त्वियं लक्षणरूपवृत्तिः । 
यदा विराड्‍देहधरस्त्वमेव 
     तदाखिलं वा भुवि धारणेयम् ॥ २६ ॥ 
श्यामं च गौरं विदितं द्विधा मह-
     स्तवैव साक्षात्पुरुषोत्तमोत्तम । 
गोलोकधामाधिपतिं परेशं 
     परात्परं त्वां शरणं व्रजाम्यहम् ॥ २७ ॥ 
सदा पठेद्यो युगलस्तवं परं 
     गोलोकधामप्रवरं प्रयाति सः । 
इहैव सौंदर्यसमृद्धिसिद्धयो 
     भवंति तस्यापि निसर्गतः पुनः ॥ २८ ॥ 
यदा युवां प्रीतियुतौ च दंपती 
     परात्परौ तावनुरूपरूपितौ । 
तथापि लोकव्यवहारसङ्ग्रहा- 
     द्विधिं विवाहस्य तु कारयाम्यहम् ॥ २९ ॥ 
श्रीनारद उवाच - 
तदा स उत्थाय विधिर्हुताशनं 
     प्रज्वाल्य कुंडे स्थितयोस्तयोः पुरः । 
श्रुतेः करग्राहविधिं विधानतो 
     विधाय धाता समवस्थितोऽभवत् ॥ ३० ॥ 
स वाहयामास हरिं च राधिकां 
     प्रदक्षिणं सप्तहिरण्यरेतसः । 
ततश्च तौ तं प्रणमय्य वेदवि- 
     त्तौ पाठयामास च सप्तमंत्रकम् ॥ ३१ ॥ 
ततो हरेर्वक्षसि राधिकायाः 
     करं च संस्थाप्य हरेः करं पुनः । 
श्रीराधिकायाः किल पृष्ठदेशके 
     संस्थाप्य मंत्रांश्च विधिः प्रपाठयन् ॥ ३२ ॥ 
राधा कराभ्यां प्रददौ च मालिकां 
     किंजल्किनीं कृष्णगलेऽलिनादिनीम् । 
हरेः कराभ्यां वृषभानुजा गले । 
     ततश्च वह्निं प्रणमय्य वेदवित् ॥ ३३ ॥ 
संवासयामास सुपीठयोश्च तौ 
     कृतांजली मौनयुतौ पितामहः । 
तौ पाठयामास तु पंचमंत्रकं 
     समर्प्य राधां च पितेव कन्यकाम् ॥ ३४ ॥ 
पुष्पाणि देवा ववृषुस्तदा नृप 
     विद्याधरीभिर्ननृतुः सुरांगनाः । 
गंधर्वविद्याधरचारणाः कलं 
     सकिन्नराः कृष्णसुमंगलं जगुः ॥ ३५ ॥ 
मृदंगवीणामुरुयष्टिवेणवः 
     शंखानका दुंदुभयः सतालकाः । 
नेदुर्मुहुर्देववरैर्दिवि स्थितै- 
     र्जयेत्यभून्मङ्गलशब्दमुच्चकैः ॥ ३६ ॥ 
उवाच तत्रैव विधिं हरिः स्वयं 
     यथेप्सितं त्वं वद विप्र दक्षिणाम् । 
तदा हरिं प्राह विधिः प्रभो मे 
     देहि त्वदंघ्र्योर्निजभक्तिदक्षिणाम् ॥ ३७ ॥ 
तथास्तु वाक्यं वदतो विधिर्हरेः 
     श्रीराधिकायाश्च पदद्वयं शुभम् । 
नत्वा कराभ्यां शिरसा पुनः पुन- 
     र्जगाम गेहं प्रणतः प्रहर्षितः ॥ ३८ ॥ 
ततो निकुंजेषु चतुर्विधान्नं 
     दिव्यं मनोज्ञं प्रियया प्रदत्तम् । 
जघास कृष्णः प्रहसन्परात्मा 
     कृष्णेन दत्तं क्रमुकं च राधा ॥ ३९ ॥ 
ततः करेणापि करं प्रियाया 
     हरिर्गृहीत्वा प्रचचाल कुंजे । 
जगाम जल्पन्मधुरं प्रपश्यन् 
     वृंदावनं श्रीयमुनां लताश्च ॥ ४० ॥ 
श्रीमल्लताकुंजनिकुंजमध्ये 
     निलीयमानं प्रहसंतमेव । 
विलोक्य शाखांतरितं च राधा 
     जग्राह पीतांबरमाव्रजंती ॥ ४१ ॥ 
दुद्राव राधा हरिहस्तपद्मा 
     झंकारमंघ्र्योः प्रतिकुर्वती कौ । 
निलीयमाना यमुनानिकुंजे 
     पुनर्व्रजंती हरिहस्तमात्रात् ॥ ४२ ॥ 
यथा तमालः कलधौतवल्ल्या 
     घनो यथा चंचलया चकास्ति । 
नीलोऽद्रिराजो निकषाश्मखन्या 
     श्रीराधयाऽऽद्यस्तु तया रमण्या ॥ ४३ ॥ 
श्रीरासरंगे जनवर्जिते परे 
     रेमे हरी रासरसेन राधया । 
वृंदावने भृङ्गमयूरकूज- 
     ल्लते चरत्येव रतीश्वरः परः ॥ ४४ ॥ 
श्रीराधया कृष्णहरिः परात्मा 
     ननर्त गोवर्द्धनकंदरासु । 
मत्तालिषु प्रस्रवणैः सरोभि- 
     र्विराजितासु द्युतिमल्लतासु ॥ ४५ ॥ 
चकार कृष्णो यमुनां समेत्य 
     वरं विहारं वृषभानुपुत्र्या । 
राधाकराल्लक्षदलं सपद्मं 
     धावन्गृहीत्वा यमुनाजलेषु ॥ ४६ ॥ 
राधा हरेः पीतपटं च वंशीं 
     वेत्रं गृहीत्वा सहसा हसंती ।
देहीति वंशीं वदतो हरेश्च 
     जगाद राधा कमलं नु देहि ॥ ४७ ॥ 
तस्यै ददौ देववरोऽथ पद्मं 
     राधा ददौ पीततटं च वंशीम् । 
वेत्रं च तस्मै हरये तयोः पुन-
     र्बभूव लीला यमुनातटेषु ॥ ४८ ॥ 
ततश्च भांडीरवने प्रियाया- 
     श्चकार शृङ्गारमलं मनोज्ञम् । 
पत्रावलीयावककज्जलाद्यैः 
     पुष्पैः सुरत्‍नैर्व्रजगोपरत्‍नः ॥ ४९ ॥ 
हरेश्च शृङ्गारमलं प्रकर्तुं 
     समुद्यता तत्र यदा हि राधा । 
तदैव कृष्णस्तु बभूव बालो 
     विहाय कैशोरवपुः स्वयं हि ॥ ५० ॥ 
नंदेन दत्तं शिशुमेव यादृशं 
     भूमौ लुठंतं प्ररुदंतमाययौ । 
हरिं विलोक्याशु रुरोद राधिका 
     तनोषि मायां नु कथं हरे मयि ॥ ५१ ॥ 
इत्थं रुदंतीं सहसा विषण्णा- 
     माकाशवागाह तदैव राधाम् । 
शोचं नु राधे इह मा कुरु त्वं 
     मनोरथस्ते भविया हि पश्चात् ॥ ५२ ॥ 
श्रुत्वाथ राधा हि हरिं गृहीत्वा 
     गताऽऽशु गेहे व्रजराजपत्‍न्याः । 
दत्त्वा च बालं किल नंदपत्‍न्या 
     उवाच दत्तः पथि ते च भर्त्रा ॥ ५३ ॥ 
उवाच राधां नृप नंदगेहिनी 
     धन्याऽसि राधे वृषभानुकन्यके । 
त्वया शिशुर्मे परिरक्षितो भया- 
     न्मेघावृते व्योम्नि भयातुरो वने ॥ ५४ ॥ 
संपूजिता श्लाघितसद्‌गुणा सा
     सुनंदिता श्रीवृषभानुपुत्री । 
तदा ह्यनुज्ञाप्य यशोमतीं सा 
     शनैः स्वगेहं हि जगाम राधा ॥ ५५ ॥ 
इत्थं हरेर्गुप्तकथा च वर्णिता 
     राधाविवाहस्य सुमंगलावृता । 
श्रुत्वा च यैर्वा पठिता च पाठिता 
     तान्पापवृन्दा न कदा स्पृशंति ॥ ५६ ॥ 

इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे 
श्रीराधिकाविवाहवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥ 
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥ 

No comments:

Post a Comment